________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजविद्या |
[ ५९ ]
मोह स्पर्श मैथुन प्रसूति पालनादि तीव्र ज्ञानेन सहः विचारः समानभावे नाल्पः प्रवर्त्तते परं मनुष्येष्वधिको विचार शक्ति तथैश्वर ज्ञानं भवति तच्च सुक्षमंत्रिधाः अवाधः मनोपरं केवलंच तेभ्योः परंपद प्राप्ती ॥ स्थूल ज्ञानं मतिः श्रुतिश्च ताभ्यां विज्ञानोत्साहः तस्माधर्मः धर्मेणेष्टः इष्टेन वीरता तया जि. तेन्द्रियत्वम् तया बलपोरुषों बलेन बुद्धिः ताभ्यां पुरुषार्थः तेनैव राज्यम् ॥ तत्प्रसिध राज्य यस्मिन्प्रथक मुद्रायंत्र तुला प्रमाणम् तथा पृथक् समाचार पत्रालयाः शुल्कालयाः राज्य शपथश्च ॥ एकाप्रसिध जाति ध्वजाचेति सापि रागाकृति चिन्हे स्वैः स्वैः पृथक् पृथक् ॥
For Private And Personal Use Only