SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [५६ ) राजविद्या। हस्ता न्यायो निर्गत्या पर हस्ते प्रजायते तेन लघुतां प्राप्यते ॥ वीर सुभट क्षत्रिभ्यः बान्धव संबन्धीभ्यः भूमिः प्रदानं राज्यं हासं नैति परं वृधि प्राप्यते गज्य मूलान्य धिक्यं भवन्ति । येन केन राज्या धिकारे ऽधिकाधिक बान्धव सवन्धयः वीर सुभट क्षत्रियः स राज्य सुदृढतां प्राप्यते । योग्यतानुसार दाय विभाग न्यूनाधिक प्रदीयते । राजविद्यानुसरणं त्यागेन यद्यन्यायेन राज्यं हृसते न वीर सुभटां भूमिः विभाग प्रदाने । यथा प्रकृति स्वभाव नियमाद्विरुद्धं वृधेि भवात नाधिकः संतात वाधभ्यश्चाधरे। भ्यः सतांशः भूमेचर संपते शरीरयात्रा For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy