________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___ राजविद्या । [५] चतर्णासभा सदां सभापत्यैश्च राज्ञो वा सन्निधौ परीक्षा ॥२॥ कोषेण लक्षं विध्यत वाऽशिना एक वारेण कवचं छिद्यते ॥३॥ स्वयं जोतिः परब्रह्मात्मकं तेजः तत्व ज्ञानार्थ दर्शनमध्यात्म ज्ञानं दिव्यम् ॥४॥दानशक्तिः प्रवर्तिःयशाधनः॥५॥ अधिको सन्तानोत्पति ॥ ॥वीरत्वेन धेनुकादि क्षुद्रशस्त्र सिंह हननम् ॥७॥ एतेषु सर्वेषु परिक्षापूच्च. योग्यताधिक्य सम्बन्ध सार्माप्यच शा. न्ते शुदेसदाचारे दृढचित्तेकृतज्ञच दातव्यमधिकोभागानतु हीनत्वे दुराचारे दुष्ट दुर्जने धे नास्तिकऽधिकोभागः स योग्यतापरीक्षणाया न्यूनाधिकयोग्य तानुसार दातव्या ॥ दायविभागे न्याये निष्पक्षतयावश्यमेव विपरीताचरतास्व
।
For Private And Personal Use Only