SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ राजविद्या । [५] चतर्णासभा सदां सभापत्यैश्च राज्ञो वा सन्निधौ परीक्षा ॥२॥ कोषेण लक्षं विध्यत वाऽशिना एक वारेण कवचं छिद्यते ॥३॥ स्वयं जोतिः परब्रह्मात्मकं तेजः तत्व ज्ञानार्थ दर्शनमध्यात्म ज्ञानं दिव्यम् ॥४॥दानशक्तिः प्रवर्तिःयशाधनः॥५॥ अधिको सन्तानोत्पति ॥ ॥वीरत्वेन धेनुकादि क्षुद्रशस्त्र सिंह हननम् ॥७॥ एतेषु सर्वेषु परिक्षापूच्च. योग्यताधिक्य सम्बन्ध सार्माप्यच शा. न्ते शुदेसदाचारे दृढचित्तेकृतज्ञच दातव्यमधिकोभागानतु हीनत्वे दुराचारे दुष्ट दुर्जने धे नास्तिकऽधिकोभागः स योग्यतापरीक्षणाया न्यूनाधिकयोग्य तानुसार दातव्या ॥ दायविभागे न्याये निष्पक्षतयावश्यमेव विपरीताचरतास्व । For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy