SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८६ www.kobatirth.org धन्वन्तरीयनिघण्टुः राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:वनादिपिप्पली (पिप्पलीविशेषः ) ।। १७ ।। ---- Acharya Shri Kailassagarsuri Gyanmandir [ शतपुष्पादिको वनादिपिप्पल्यभिधानयुक्तं सूक्ष्मादिपिप्पल्यभिधानमेतत् । क्षुद्रादिपिप्पल्यभिधानयोज्यं वनाभिधापूर्वकणाभिधानम् ।। १२२ ।। गुणाः -- वनपिप्पलिका चोष्णा तीक्ष्णा रुच्या च दीपनी । आमा भनेणाढ्या तु शुष्का स्वल्पगुणा स्मृता ॥ १२३ ॥ ( ३३ ) चित्रकः ( चित्रकम् ) चित्रको दहनो व्यालः पौठिनो दारुणोऽग्निकः । ज्योतिको बहरी वह्निः पॉली पाठी कटुः शिखी ||८०|| कृष्णारुणोऽनलो द्वीपी चित्रभानुश्च पावकः । गुणाः - चित्रकोऽग्निसमः पाके कटुकः कफशोफजित् । वातोदराशग्रहणीक्षयपाण्डुविनाशनः ।। ८१ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:-- चित्रकोऽग्निश्च शार्दूलचित्र : पाली कटुः शिखी । कृशानुर्दहनो व्यालो ज्योतिष्कः पालकस्तथा || १२४ || अनलो दारुणो वह्निः पावकः शबलस्तथा । पाठी द्वीपी च चित्राङ्गो ज्ञेयः शूरश्च विंशतिः ।। १२५ ।। गुणाः -- चित्रकोऽग्निसमः पाके कटुः शोफकफापहः । वातोदराशग्रहणी - कृमिकण्डूतिनाशनः ।। १२६ ।। राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः कालः (चित्रकविशेषः ) ।। १८ ।। कालो व्यालः कालमूलोऽतिदीप्यो मार्जारोऽनिर्दाहकः पावकञ्च । चित्राङ्गोऽयं रक्तचित्रो महाङ्गः स्यादुद्रावचित्रकोऽन्यो गुणाढ्यः ॥ १२७ ॥ गुणाः स्थूलकायकरो रुच्यः कुष्ठघ्नो रक्तचित्रकः । रसे नियामको लोहे वेधकच रसायनः || १२८ ।। ( ३४ ) शुण्ठी । * शुण्ठी महौषधं विश्व नागरं विश्वभेषजम् । विश्वौषधं शृङ्गवेरं कटुभद्रं तथाssर्द्रकम् ।। ८२ ।। For Private and Personal Use Only १झ. द्राचपि । २ झ. ढ योग्यं व' । ३ ग. घ. पाठीरो । ४ ग. छ. तिष्कश्चारुणो वह्निः । ७ ग. पाठी पाठिः शठः शिखी । ६ क्र. घ. ङ. 'तू । प्लीहोद' । ७ ख ङ. 'णीकृमिकण्डु | ८ झ. 'चित्रपाली कुठः शि ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy