________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८२
धन्वन्तरीयनिघण्टुः
[ शतपुष्पादिको
गुणाः - स्निग्धोष्णं दाडिमं हृद्यं कफपित्तविरोधि च । द्विविधं तच्च विज्ञेयं
मधुरं चाम्लमेव च ॥ ६२ ॥
राजनिघण्टावाम्रादिरेकादशो वर्ग:
Acharya Shri Kailassagarsuri Gyanmandir
दाडिमो दाडिमीसारः कुट्टिमः फलशाडवः । करको रक्तबीजश्च सुफलो दन्तबीजक: ।। ९३ ।। मधुबीजः कुचफलो रोचनः शुकवल्लभः । मणिवीजस्तथा वल्कफलो वृत्तफलश्च सः ॥ ९४ ॥ सुनीलो नीलपत्रच ज्ञेयः
सप्तदशाह्वयः ।
गुणाः- दाडिमं मधुरमम्लकषायं कासवातकफपित्तविनाशि । ग्राहि दीपनकरं च लघुष्णं शीतलं श्रमहरं रुचिदायि ।। ९५ ।। दाडिमं द्विविधमीरितमायैरम्लमेकमपरं मधुरं च । तत्र वातकफहारि किलाम्लं तापहारि मधुरं लघु पथ्यम् ।। ९६ ।। ग्रथान्तरे - अल्मं कषायं मधुरं वातघ्नं ग्राहि दीपनम् । २८) धान्यकम् ।
धान्यकं धान्यका धान्या धानी धानेयकं तथा । कुस्तुवुरुवालका च च्छेत्रधान्यं वितुन्नकम् ।। ६३ ।।
गुणाः- आर्द्रा कुस्तुम्बुरुः कुर्यात्स्वादुः सौगन्ध्यहृद्यताम् । सा शुष्का मधुरा पाके स्निग्धा वृहदाहनाशिनी ।। ६४ ।। धान्यकं कासतृट्छर्दिज्वरहच्चक्षुषो हितम् । कषायं तिक्तमधुरं हृद्यं रोचनदीपनम् ।। ६५ ।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:
धान्यकं धान्यजं धान्यं धानेयं धनिकं तथा । कुस्तुम्बुरुचावलिका छत्रधान्यं वितुन्नकम् ॥ ९७ ॥ सुगन्धिः शाकयोग्यच सूक्ष्मपत्रो जनप्रियः । धान्यवीजो वीजधान्यं वेधकं षोडशाह्वयम् ॥ ९८ ॥
गुणाः- धान्यकं मधुरं शीतं कषायं पित्तनाशनम् । ज्वरकासतृषाछाकफहारि च दीपनम् ॥ ९९ ॥
( २९ ) जीरकम् ।
जीरकं दीर्घकं हृद्यमजाजी दीप्यमागधम् । मनोज्ञं वरुणं रुच्यं पीताभं पूज्यमानकम् ।। ६६ ।।
गुणाः - जीरकं कटु रुक्षं च वातहृद्दीपनं परम् । गुल्माध्मानातिसारघ्नं ग्रहणीकुमिहृत्परम् || ६७ ॥
१ क. ग. ङ. च्छत्रान्यं तु विन्न । २ दीपनपाचनम् ।
For Private and Personal Use Only