________________
Shri Mahavir Jain Aradhana Kendra
२ द्वितीयो वर्गः ]
www.kobatirth.org
राजनिघण्टुसहितः ।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
स्थूलैला बृहदेला त्रिपुटा त्रिदिवोद्भवा च भदैला । सुरभित्वक्च महला पृथ्वी कन्या कुमारिका चैन्द्री ॥ ७० ॥ कायस्था गोपुटा कान्ता घृताची गर्भसंभवा । इन्द्राणी दिव्यगन्धा च विज्ञेयाऽष्टादशाह्वया ।। ६७ ।।
―――
Acharya Shri Kailassagarsuri Gyanmandir
एलाद्वयगुणाः – एलाद्वयं शीतलतिक्तमुक्तं सुगन्धि पित्तार्तिकफापहारि । करोति हृद्रोगमलार्तिबस्तिपुंस्त्वनमंत्र स्थविरा गुणाढ्या ॥ ७२ ॥
(२१) नागपुष्पम् (अनुराधा )
नागपुष्पं मतं नागं केसरं नागकेसरम् । चाम्पेयं नागकिञ्जल्कं कनकं हेम काञ्चनम् ।। ४८ ।।
गुणाः – नागकेसर मेल्पोष्णं लघु तिक्तं कफापहम् । वस्तिरुग्विषवातास्रकण्डूनं शोफनाशनम् ॥ ४८ ॥
२
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:
७९
किञ्जल्कं कनकाई च केसरं नागकेसरम् । चाम्पेयं नागकिञ्जल्कं नागीयं काञ्चनं तथा ।। ७३ ।। सुवर्ण हेमकिञ्जल्कं रुक्मं हेम च पिञ्जरम् । फणिपनयोगादिकेसरं पञ्चभूह्वयम् ॥ ७४ ॥
गुणाः- नागकेसरमल्पोष्णं लघु तिक्तं कफापहम् । बस्तिवातामयनं च कण्ठशीर्षरुजापहम् || ७५ ॥
( २२ ) स्वक् ।
त्वचं वराङ्गं भृङ्गं त्वक्चोचं शकलमुत्कटम् । सैहलं लाटपर्ण च मुखशोध्यं वनप्रियम् ।। ५० ।।
४ क. ग. ङ. कफव ।
गुणाः - वराङ्गं लघु तीक्ष्णोष्णं कफवातविषापहम् | कॅण्टवक्त्ररुजो हन्ति शिरोरुग्वस्तिशोधनम् ॥ ५१ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
१. घ. ङ. मत्युष्णं । २ क शोषनाशनम् । झ. शीर्षरेचकम् ।
त्वचं त्वग्वल्कलं भृङ्गं वराङ्गं मुखशोधनम् । शकलं सैहलं वन्यं सुरसं रामवल्लभम् ।। ७६ ।। उत्कटं बहुगन्धं च विज्जुलं च वनप्रियम् । लाटपर्ण गन्धवल्कं बरं शीतं वसुक्षिती ॥ ७७ ॥
गुणाः - त्वचं तु कटुकं शीतं कफकासविनाशनम् । गुलामशमनं चैव कण्ठशुद्धिकरं लघु ॥ ७८ ॥
For Private and Personal Use Only
३. ह. ध्यं वरं प्रिं ।