SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ धन्वन्तरीयनिघण्टुः- [शतपुष्पादिकोगुणाः-नाडीहिङ्गु कटूष्णं च कफवातातिशान्तिकृत् । विष्टम्भनविबन्धामदोषघ्नं दीपनं परम् ॥४१॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःनाडीहिङ्गु पलाशाख्या जन्तुका रामठी च सा । वंशपत्री च पिण्डाहा सुवीर्या हिङ्गुनाडिका ॥ ६४ ॥ गुणाः—नाडीहिङ्गु कटूष्णं च कफवातातिशान्तिकृत् । विष्ठाविवन्धदोषनमानाहामयहारि च ।। ६५ ॥ (१९) तुम्बुरुः। *तुम्बरुः सौरभः सौरो वनजः सानुजो द्विजः । *तीक्ष्णवल्कस्तीक्ष्णफलस्तीक्ष्णपत्रो महामुनिः ॥ ४२ ॥ गुणाः-तुम्बरुः कटुतीक्ष्णोष्णः कफमारुतशूलजित् । अपतन्द्रोदराध्मानकृमिघ्नो वह्निदीपनः ॥ ४३ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग:* * ॥ ६६ ॥ स्फुटफलः सुगधिश्च स प्रोक्तो द्वादशाहयः । गुणाः--तुम्बरुमधुरस्तिक्तः कटूष्णः कफवातनुत् । शूलगुल्मोदराध्मानकमिनो वह्निदीपनः ॥ ६७ ॥ (२०) सूक्ष्मैला । सूक्ष्मैला द्राविडी सुत्था कोरङ्गी बहुला त्रुटिः । एला कपोतवर्णा च चन्द्रबाला च निष्कुटी ॥४४॥ गुणाः-सूक्ष्मैला मूत्रकृच्छ्नी श्वासकासक्षये हिता । सूक्ष्मैला शीतला स्वादुहृद्या रोचनदीपनी ॥४५॥ . राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःएला बहुलगन्धैन्द्री द्राविडी निष्कुटिस्युटिः । कपोतवर्णी गौराङ्गी बाला बलवती हिमा ।। ६८॥ चन्द्रिका चोपकुञ्ची च सूक्ष्मसागरगामिनी । गर्भारिर्गन्धफलिका कायस्थाऽष्टादशाह्वया ॥ ६९ ॥ भद्रेला ( एलाविशेषः ) ॥ १० ॥ भद्रला बृहदेला तु त्रिपुटा त्रिपुटोद्भवा । स्थूलैला त्वक्सुगन्धा च पृथ्वीका कन्यका पुटा ॥४६॥ गुणाः—एला तिक्ता च लध्वी स्यात्कफवातविषत्रणान् । बस्तिकण्डुरुजो हन्ति मुखमस्तकशोधनी ॥ ४७ ॥ १ ग. घ. ङ. तन्त्रोद । २ क. ङ, त्रिदिवा । ३ क. ङ. कण्ठरु । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy