SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २ द्वितीयो वर्गः ] राजनिघण्टुसहितः । ६९ अथ राजनिघण्टुसहितधन्वन्तरीयनिघण्टौ द्वितीयः शतपुष्पादिको वर्गः । ( १ ) शतपुष्पा । शतपुष्पा मिशिघोंषां पीतिका माधवी शिफाँ। अतिच्छत्रा त्ववाक्पुष्पी शताह्वा कारवी स्मृता ॥ १ ॥ गुणाः - शताह्वा कटुका तिक्ता स्निग्धोष्णा श्लेष्मवातजित् । ज्वरनेत्रत्रणा - न्हन्ति बस्तिकर्मणि शस्यते ।। २ ।। शतपुष्पादलं चोक्तं वृष्यं मधुरगुल्मजित् । वातन्नं दीपनं स्तन्यं कफकडुचिदायकम् || ३ || राजनिघण्टौ शतादादिचतुर्थी वर्गः शताह्वा शतपुष्पा च मिसिर्घोषा च पोतिका । अहिच्छत्राऽप्यवाक्पुष्पी माधवी कारवी शिफा || १ || संघातपत्रिका छत्रा वज्रपुष्पा सुपुष्पिका । शतप्रसूना बहुला पुष्पाह्वा शतपत्रिका || २ || वनपुष्पा भूरिपुष्पा सुगन्धा सूक्ष्मपत्रिका । गन्धारिकाऽतिच्छत्रा च चतुर्विंशतिनामिका ॥ ३ ॥ गुणाः शताह्ना तु कटुस्तिक्ता स्निग्धा श्लेष्मातिसारनुत् । ज्वरनेत्रव्रणघ्नी च वस्तिकर्माणि शस्यते ॥ ४ ॥ ( २ ) मिश्रया । मिश्रेया तालपर्णी तु तालपत्री मिशिस्तथा । शालेयः स च शालीनो नाम्ना शीतशिवो मतः ॥ ४ ॥ गुणाः - तिक्ता स्वादुहिमा वृष्या दुर्नामक्षयजिन्मिशी । क्षतक्षीणहिता वल्या वातपित्तास्रदोषेजित् ॥ ५ ॥ राजनिघण्टौ शताह्वादिश्चतुर्थो वर्ग: मिश्रेया तालपर्णी च तालपत्रा मिशिस्तथा । शालेया स्याच्छीतशिवा शालीना वनजा च सा ॥ ५ ॥ अवाक्पुष्पी मधुरिका छत्रा संहितपुष्पिका । सुपुष्पा सुरसा वन्या ज्ञेया पञ्चदशाह्वया || ६॥ गुणाः - मिश्रेया मधुरा स्निग्धा कटुः कफहरा परा । वातपित्तोत्थदोषघ्नी प्लीहजन्तुविनाशनी ॥ ७ ॥ १ . षा पौति । ख. षा शोफिका । ग. ङ. षा पोति । २ ग. मागधी । ३ ख. फा । आहिच्छत्रा ह्यवा । ४ ङ. न्यं पित्तक । ५. धनुत् । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy