________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
धन्वन्तरीयनिघण्टुः- [गुडूच्यादिः१ प्रथमो वर्गः ] ञ्जयेत् । फलं स्वादु च समारं लघूष्णं भेदि वातजित् ॥ २९८ ॥ एरण्डयुगुलं वृष्यं स्वादु पित्तसमीरजित् ।
राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:श्वेतैरण्डः सितैरण्डश्चित्रो गन्धर्वहस्तकः । आमण्डस्तरुणः शुक्लो वातारिर्दीर्घदण्डकः ॥ ४४५ ॥ पञ्चाङ्गुलो वर्धमानो रुबुको द्वादशाह्वयः। रक्तैरण्डोsपरो व्याघ्रो हस्तिक! रुबुस्तथा । उरुबूको नागकर्णश्चञ्चुरुत्तानपत्रकः ॥ ४४६ ॥ करपर्णो याचनकः स्निग्धो व्याघ्रदलस्तथा । तत्करश्चित्रबीजश्च ह्रस्वैरण्डस्त्रिपञ्चधा ॥ ४४७॥
गुणाः-श्वेतैरण्डः स कटुकरसस्तिक्त उष्णः कफार्तिध्वंसं धत्ते ज्वरहरमरुत्कासहारी रसाहः । रक्तैरण्डः श्वयथुपचनः शान्तिरक्तार्तिपाण्डुभ्रान्तिवासज्वरकफहरोऽरोचकनो लघुश्च ॥ ४४८ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गः
स्थूलैरण्डः ( एरण्डविशेषः ) ॥ ७० ॥ स्थूलैरण्डो महैरण्डो महापञ्चाङ्गुलादिकः । गुणाः-स्थूलैरण्डो गुणाढ्यः स्याद्रसवीर्यविपक्तिपुः॥ ४४९ ॥
वर्गतरदेतदधोगतम्
॥१॥ * *वृषमेधा। वृषमेधा च मेपात्रिबस्ताविश्छगलात्रिका ।
गुणाः-वृषगन्धा रसे तिक्ता कपाया मधुरा कदुः । विपाकशमनी शीता लघ्वी मारुतकोपनी ॥१॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःवस्तात्री वृषगन्धाख्या मेषात्री वृत्तपत्रिका । अजात्री बोकडी चैव स्यादित्येषा षडावया ॥२॥
गुणाः–बस्तात्री स्यात्कटुरसा कासदोषविनाशिनी । वीजदा गर्भजननी कीर्तिता भिषगुत्तमैः॥३॥
गुडूच्यादिरयं वर्गः प्रथमः परिकीर्तितः ।
ऊर्ध्वाधोदोपहरणः सर्वामयविनाशनः ॥ इति रसवीर्यविपाकसहितेः राजनिघण्टुयुतधन्वन्तरीयनिघण्टौ गुडूच्यादिः प्रथमो वर्गः ॥१॥
* * अस्या वृषमेधायास्तथाऽस्मिन्नेव वर्गे पूर्व गतायाः (२४)चतुर्विंशतिसंख्यामितायाः शृङ्गयाश्च परस्परसंबन्धत्वादत्र वर्गान्ते संगृहीता।
१ झ. वसाहः ।
For Private and Personal Use Only