SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। राजनिघण्टौ शताहादिश्चतुर्थो वर्गःशतावरी शतपदी पीवरीन्दीवरी वरी।ऋष्यप्रोक्ता द्वीपिशत्रुर्दीपिकाऽमरकण्टिका ॥ ४३७ ॥ सूक्ष्मपत्रा सुपत्रा च बहुमूला शताया । नारायणी स्वादुरसा शताहा लघुपर्णिका ॥ ४३८ ॥ आत्मशल्या जटामूला शतवीर्या महौदनी । मधुरा शतमूला च केशिका शतनेत्रिका ॥ ४३९ ॥ विश्वाख्या वैष्णवी काम वासुदेवी वरीयसी । दुर्मरा तैजवल्ली च स्यात्रयस्त्रिंशदाहया ॥४४०॥ सहस्रवीर्या (शतावरी विशेषः ) ॥६९ ॥ सहस्रवीर्या भीरुश्च रङ्गिणी बहुपत्रिका । महापुरुषदन्ता च शतावपूर्ध्वकण्टिका ॥ २९३ ॥ गुणाः-सहस्रवीर्या मेध्या तु हृद्या वृष्या रसायनी । शीतवर्या निहन्त्यर्थीग्रहणीनयनामयान् ॥ २९४ ॥ तदङ्कुरस्त्रिदोषनो लघुरशःक्षयापहः। राजनिघण्टौ शताहादिश्चतुर्थो वर्गःमहाशतावरी वीरा तुङ्गिनी बहुपत्रिका । सहस्रवीर्या सुरसा महापुरुषदन्तिका ॥ ४४१ ॥ ऊर्ध्वकण्टा महावीर्या फणिजिह्वा महाशना । शतवीर्या सुवीर्या च नामान्यस्यास्त्रयोदश ॥ ४४२ ॥ __ गुणाः-शतावौँ हिमे वृष्ये मधुरे पित्तजित्परे । कफवातहरे तिक्ते महाश्रेष्ठे रसायने ॥ ४४३ ॥ शतावरीद्वयं वृष्यं मधुरं पित्तजिद्धिमम् । महती कफवातघ्नी तिक्ता श्रेष्ठा रसायने ॥ ४४४ ॥ कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः। (८९) एरण्डः । एरण्डस्तरुणः शुक्लश्चित्रो गन्धर्वहस्तकः । पञ्चाङ्गुलो वर्धमान आमण्डो दीर्घदण्डकः ॥ २९५ ॥ रक्तोऽपरो हैस्तिको व्याघ्रो व्याघ्रदलो रुवुः । रुबुको हस्तिकर्णी च चञ्चकोत्तानपत्रकः ॥२९६ ॥ गुणाः-* एरण्डोऽपि रसे तिक्तः स्वादूष्णोऽनिलनाशनः । उदावर्तप्लीहगुल्मवस्तिशूलात्रवृद्धिनुत् ॥ २९७ ॥ गुरुर्वातप्रशमनो विकाराशौणिता * क. ङ. पुस्तकयो: 'तैलमैरण्डज बल्यं गुरूष्णं मधुरं सरम् । तीक्ष्णोष्णं पिच्छिलं विश्रं रक्तैरण्डोद्भवं भृशम् ' इति श्लोको दृश्यते । १ ख. ङ, अ. ण. तुङ्गिनी। २ ज. झ ढ. ऊर्ध्वकन्दा । ३ क. ङ. हस्तपर्णो । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy