________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःप्राचीनामलकम् ( वयस्थाविशेषः ) ॥५२॥ प्राचीनामलकं प्राचीनारङ्गं रक्तकं मतम् । गुणाः-तत्पकं पित्तकफकृहुर्जरं गुरु वातजित् ॥ २१८ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गः
काष्ठधात्री । ( वयस्थाविशेषः ) ॥५३॥ अन्यच्चाऽऽमलकं प्रोक्तं काष्टधात्रीफलं तथा । क्षुद्रामलकमित्युक्तं क्षुद्रजातीफलं च तत् ॥ ३२९ ॥
गुणाः-काष्ठधात्रीफलं स्वादु कषायं कटुकं तथा । शीतं पित्तास्रदोपघ्नं पूर्वोक्तमधिकं गुणैः ॥ ३३० ॥ राजनिघण्टावाम्रादिरेकादशो वर्गः
कर्कटः । ( वयस्थाविशेषः ) ॥५४॥ कर्कटः कार्कटः कर्कः क्षुद्रधात्री च स स्मृतः । क्षुद्रामलकसंज्ञश्च प्रोक्तः कर्कफलश्च षट् ॥ ३३१॥
गुणाः-कार्कटं तु फलं रुच्यं कषायं दीपनं परम् । कफपित्तहरं ग्राहि चक्षुष्यं लघु शीतलम् ॥ ३३२॥
(६६) आरग्वधः।। आरग्वधो दीर्घफलो व्याधिहा चतुरङ्गुलः । आरेवतस्तथा कर्णी कणिका रोऽथ रेचनः ॥ २१९ ॥
गुणाः-आरग्वधो रसे तिक्तो गुरूष्णः कृमिशूलनुत् । कफोदरप्रमेहन्नः कृच्छूगुल्मत्रिदोषजित् ॥ २२० ॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःआरग्वधोऽन्यो मन्थानो रोचनश्चतुरङ्गुलः । हेमपुष्पो राजतरुः कण्डुनश्च ज्वरान्तकः ॥ ३३३ ॥ अरुजः स्वर्णपुष्पश्च स्वर्णद्रुः कुष्ठसूदनः। कर्णाभरणकः प्रोक्तो महाराजद्रुमः स्मृतः॥ ३३४ ॥ कर्णिकारो महादिः स्यात्मोक्तश्चैकोनविंशतिः।
गुणाः—आरग्वधोऽतिमधुरः शीतः शूलापहारकः । ज्वरकण्डूकुष्टमेहकफविष्टम्भनाशनः ॥ ३३५ ॥
१ क, ख. ग. ङ. च °धिनश्चतु।
For Private and Personal Use Only