________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
भल्लातकी ४३७ भल्लातः ४२६,४३७ भल्लात:--भल्लातकः भल्लुक:--ऋक्षः भल्लुकः--काकः भल्लकः ४२४,४२५ भल्लूकः--ऋक्षः भल्लूकः--कुकुरः भल्लूकः-शृगालः भल्लूकः--स्योनाक: भवत्-कालत्रयम् भवदारु-देवदारुः भवम् १७६ भवाभीष्टः-गुग्गुलः भविष्यन्—कालत्रयम् भविष्यम्भ वम् भविध्यः--कालत्रयम् भव्यम्---भवम् भषकः-कुकुरः भसरः-भ्रमरः भसलानन्दः—सैरेयक: भस्मगन्धा-रेणुका भस्मगर्भः ४२६ भस्मगंर्भः-तिनिसः भस्मगर्भा ४२२ भस्मगर्भा-शिंशपा भस्मरोहा–दग्धा भस्माङ्गम्-पेरोजम् भस्माङ्ग:-पारावतः
भानम्-कान्तिः
भासः-प्रसहाः भानम्-बुद्धिः
भासुरपुष्पा-वृश्चिकाली भानुफला--कदली भास्करम् --सुवर्णम् भामिनी-स्त्री
भास्करः-अर्कः भारङ्गी ४३१
भास्करेष्टा-सुवर्चला भारङ्गी-भार्गी
भास्वरः—अहोरात्रादयः भारती-ब्राह्मी
_ भि. भारती-वाचा
भिक्षुः-श्रावणी भारती--सरस्वती भिण्डकः-भेण्डा भारद्वाजः ४२६
भिण्डः—भेण्डा भारद्वाजः-चटी
भिण्डातिका–भेण्डा भारद्वाजी ४३५
भिण्डा--भेण्डा भारद्वाजी-अरण्यकार्पासी भिण्डीतकः-भेण्डा भारवाहः-गर्दभः भित्तिपातन:-महामूषकः भारवाही-नीलिनी -
भिदुरम्--हीरकम् भारशृङ्गः-मृगः
भिदुरः-प्रक्षः भारः--औषधप्रमाणम् भिन्नदला-मूर्वा भारीट:-चटकः भिन्नम्-विकसितम् भार्गवकम्-हीरकम्
भिराटिका-श्वेतकाम्भोजी भार्गवम्-हीरकम् भिरीटिका-श्वेतकाम्भोजी भार्गवाग्रणीः---भार्गी भिल्लगवी-बलीवर्दः भार्गवा-भार्गी
भिल्लतहः-लोध्रः भार्गवी-दुर्वा
भिल्लभूषणी-चूडामणि भार्गी २०
भिल्ली-लोध्रः भार्गी ४२६,४३३
भिषप्रिया-गुडुची भाी-पद्मा
भिषक्-वैद्यः भार्गी--ब्रह्मपुत्री
भिषग्जिता--गुडूची भाी ४३६,४३७,४३८,४३९
| भिषग्वरा-हरीतकी भाजी-भार्गी
भिषग्विधः--वैद्यः भार्या ३९३
भिषङ्माता ४२३
भिषड्माता-वासकः भायावृक्षः—कुचन्दनम्
भिस्सा-आहारः भालविभूषणसंज्ञः--तिलकः भालम्ल लाटम् भावनम्भ वम् भावालीना--छाया भाविकालत्रयम्
भीमसेनः-पः भाव्यम्-भवम्
भीर सर्पिणी भाषा-वाचा
भाग्यम्-धान्यम् भासः काकः
भोग्यम्-रत्नानि
भा.
भी. भीमरथामवन्दनम्
भीमरथीमला नामानि
भा--आतपादयः भागीरथी-गङ्गा भाङ्गीनम् -भूमिभेदः भाण्टाकी-वृन्ताकी भाण्डारलतिका मनिष्ठा भाण्डी--मनिष्ठा भातिः- कान्तिः भाद्रपदः ४१७ भाद:-भाद्रपदः
For Private and Personal Use Only