________________
Shri Mahavir Jain Aradhana Kendra
९४
ब्राह्मणः ३९४
ब्राह्मणः ४३२
ब्राह्मणिका - स्पृक्का ब्राह्मणी ४०३
ब्राह्मणी ४३६ ब्राह्मणी-रीतिका
ब्राह्मणी-स्पृक्का
ब्राह्मणेष्टम्—तूलम् ब्राह्मम्— क्षेत्रभेदः ब्राह्मी १५४ -- ३४३ ब्राह्मी ४२७,४३०, ४३०, ४३३,
ब्राह्मी — अजगन्धा
ब्राह्मी - क्षुद्रपत्रा ब्राह्मी—चटी
ब्राह्मी तेजस्विनी
ब्राह्मी ब्रह्मजा
ब्राह्मी - वाचा
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां -
भण्टाकी—बृहती भण्टिका-वृन्ताकी भण्डकः- शिरीषः
भद्रा ४३२ भद्रा-कट्फल:
भद्रा - काश्मर्यः
| भण्डिकः -- शिरीषः
भण्डी ४२५ भण्डी मञ्जिष्टा
भद्रा - कृष्णमूली भद्रा - जीवन्ती भद्राणी-दन्ती
www.kobatirth.org
भ.
भक्षकः ---गोक्षुरः भक्षटकः — क्षुद्रगोक्षुरः भक्षक :—— गोक्षुरः
भक्षणम्-भोजनम् भक्षबीज: - प्रियाल:
भक्ष्यपत्री - बहुला भक्ष्यम् ३११ भगवती दुर्गा भगव्रणः—भगंदरः भगंदरः ४१०
४३८,४४० | भण्डीरी-- मञ्जिष्ठा
भगः ३९९
भगः --- उपस्थम् भङ्गः — व्याधिः
भङ्गी - विजया भङ्गुरा — अतिविषा
भङ्गरा -- प्रियङ्गः भङ्ग्यम्—भूमिभेदः
भञ्जनः --- अकः भट्टिन्यः — राजपत्नीनामानि भणितारवः सारसः
भण्डीरलतिका - मञ्जिष्टा
भण्डीरः —–तन्दुलीयकः भण्डीरः समष्टिल: भण्डीरिका ४३५, ४३७ भण्डीरी ४३५
| भद्रकण्टकः गोक्षुरः
| भद्रकार्पासी ४३५ भद्रकाष्टम् — देवदारुः
भद्रकासी- मुस्ता
भद्रजा -- इन्द्रयवः भद्रतरणी-- कुब्जकः भद्रदन्तिका -अरणी | भद्रदारु — देवदारुः
| भद्रपर्णी - काश्मर्यः भद्रपर्णी—प्रसारणी
| भद्रप्रियम् ——चन्दनम् | भद्रबला - प्रसारणी
भद्रबला --- बला
| भद्रमुस्तकः ४२१
| भद्रमुस्त:-- मुस्ता
| भद्रमुस्ता - मुस्ता
भद्रयवा इन्द्रयवः
भद्रयवाः -- इन्द्रयवः भद्रलता-माधवी भद्रलता — हरिद्रा
| भद्रवती - कट्फल:
भद्रवल्ली - मल्लिका
भद्रश्रीः चन्दनम् भद्रम्-सौगन्धिकम्
| भद्रः - बलीवर्दः भद्रः — लुक् भद्रः हस्ती
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
भद्रा दन्ती
भद्रा - दूर्वा | भद्रा-नीलिनी
भद्रा - बला भद्रा - बलीवर्दः
भद्रा - बहुला
भद्रा - मुस्ता
भद्रा वचा
भद्रा — शमी
भद्रेला ७८ | भद्रौदनी — गाङ्गेरुकी भद्रौदनी - बला
भमूलक:---- गुण्ठः
भयदा - तामलकी भयनाशिनी - त्रायमाणा भयंकरः — क्षुद्रो लूकः
भयंकर:- रणगृध्रः
भयम्-व्याधिः भयावहा - - बर्बुरी भरणी-वयस्था | भरद्वाजः खञ्जरीट: भर्ता ३९३ भर्म सुवर्णम्
-
भली ४३३
भल्लक:- ऋक्षः
भल्लक:- काकः
भक्लकः स्योनाक:
भलशल्यः काकः भलः ऋक्षः
भल्लः - काकः
| भल्लातकम् ३१७
| भल्लातकः १२३
भल्लातकः ४२७, ४२८