SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां भीरुः-छागल: भीरुः-मत्स्यः भीरु:-व्याघ्रः भीर:--सहस्रवीयों भीरु:--स्त्री भीषण:-कुन्दुरुः भीषणः--पारावतः भीषण:-हिन्ताल: भीष्म जननी-गङ्गा भुक्ता--दीप्या भुक्तिप्रदः---वासन्ताः भुजगलता-बहुला भुजगम्-अभ्रकम् भुजगः–सर्पः भुजगान्तकः-गध्रः भुजगी-सर्पिणी भुजङ्गजिह्वा-~~बला भुजङ्गभोजी-मयूरः भुजङ्गमम्-सांसकम् भुजङ्गमः---सीसकम् भुजंगमः—सर्पः भुजंगः-विलेशयाः भुजंगः—सर्पः भुजः-बाहुः भुजान्तरम्-वक्षः भुजा-बाहुः भुवनम्—पानीयम् भूछायम्-अन्धकारः भूजन्तुः--भूनागः भूजम्बू: जम्बू: भूज:---वृक्षः भतकेशी-गन्धमांसी भूतकेशी- शुक्लाङ्गी भतकेशी-शेफालिका भतक्रान्तिः-आवेशः भूतनः---भूर्जः भूतन्नः--रसोनः भृतनी—सुरसा भूतजटा-गन्धमांसी भूतजटामांसी भूतद्रावी-करवीरः भृतद्रावी-क्षुवकः भूतद्रुमः- श्लेष्मातकः भतधात्री-अवनी भूतनाशनम्-हिगु भूतनाशनः-रुद्राक्षः भूतनाशन:--सर्षपः भूतपर्णी-मल्लिका भूतमाता-अवनी भूतलिका—स्पृक्का भतवास:--विभीतक: भूतविक्रिया-अपस्मारः भूतवृक्षकः ४२२ भूतवृक्षः-शाखोटः भूतसंचारः-आवेश: भृतसारः-स्योनाकः भूतहन्त्री-दृर्वा भूतहर:-गुग्गुलु: भतहारि-देवदारुः भतम्-अफकम् भतम्---पारदः भतः ४२३ भृतः-कालत्रयम् भृताशः ४६० भताङ्कुशः-क्षवकः भद्रारिः-हिङ्गु भताली-भूपाटली भूताली-मुसलीकन्दः भूतिकम् ४३९ भूतिकम् --कत्तृणम् भूतिकः-भूतृणम् भूतिदम्-कत्तृणम् भूतिः-ऋद्धिः भृति:-कत्तृणम् भूतिः-भृतृणम् भूति:-भूतृणः भूतुम्बी ४० भूतृणम् ३६० भूतृणम् ४३९ भूतृणम्-छत्रम् भूतृणः १४३ भूतोन्मादातिहा-गोजिला भूदारः-सूकरः भूधात्री ४२८ भधात्री-अरुहा भूधात्री–तमालिनी भूधात्री–तामलकी भधात्री–वितुन्नकम् भूनागः ३७६ भूनिम्बः ४३९ भनिम्बः-कदम्बः भूनिम्बः–किराततिक्तः भूपतिः--ऋषभः भूपदी-मल्लिका भपलः महामूषकः भूपाटली ३४३ भूपाला--महामृषकः भूफल:—महामूषकः भबदरी--बदरम् भूबल:-वासन्ताः भभृत् --पर्वतः भूमिकदम्बः-कदम्बः भूमिका--अवनी भूमिखर्जूरी---दीप्या भूमिगन्धिकम्--शालिपींविशेषः भकदम्बकः—यवानी कदम्बः---महाश्रावणिका भङ्गः एकः-भृकर्बुदारः भङ्गी-विजे१८८ भङ्गरा-अतिविली भङ्गरा--प्रियङ्गः का भङ्ग्यम्-भूमिभेदः भञ्जनः----अर्कः भट्टिन्यः-राजपत्नीनामानि भणितारवः-सारसः For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy