________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः ] राजनिघण्टुसहितः।
चिर्भटम् । (त्रपुसविशेषः ) ॥४१॥ चिर्भटं धेनुदुग्धं च ज्ञेयं गोरक्षकर्कटी । गुणाः-चिर्भटं मधुरं रूक्षं गुरु पित्तकफापहम् ॥ १८० ॥
राजनिघण्टौ मूलकादिः सप्तमो वर्ग:स्याचिर्भिटा सुचित्रा चित्रफला क्षेत्रचिमिटा पाण्डुफला । पथ्या च रोचनफला चिभिटिका कर्कटी ग्रहसंख्या ॥ २६२ ॥
गुणाः---बाल्ये तिक्ता चिभिटा किंचिदम्ला गौल्योपेता दीपनी सा च पाके। शुष्का रूक्षा श्लेष्मवातारुचिनी जाड्यनी सा रोचनी दीपनी च ॥ २६३ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:
गोपालकर्कटी। (त्रपुसविशेषः ) ॥ ४२ ॥ गोपालकर्कटी वन्या गोपकर्कटिका तथा । क्षुद्रेर्वारुः क्षुद्रफला गोपाली क्षुद्रचिर्भटा ॥ २६४ ॥
गुणाः-गोपालकर्कटी शीता मधुरा पित्तनाशनी । मूत्रकृच्छ्राश्मरीमेहदाहशोपनिवर्तनी ॥ २६५ ॥
डङ्गरी। (पुसविशेषः) ॥ ४३ ॥ *डगरी डाङ्गरी चैव दीर्घो रुथ डङ्गरिः । *डाङ्गारी नागशुण्डी च गजदन्तफला मुनिः ॥१८१ ॥ ___ गुणाः-*डङ्गरी शीतला रुच्या दाहपित्तास्रदोषजित् । *शोषतर्पणी गौल्या जाड्यहा मूत्ररोधनुत् ॥ १८२ ॥
राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
** ॥ ६६ ॥ गुणाः-** ॥ ६७ ॥
बालं डागरिकं फलं सुमधुरं शीतं च पित्तापहं तृष्णादाहनिबर्हणं च रुचिकृत्संतर्पणं पुष्टिदम्। वीर्योन्मेषकरं बलपदमिदं भ्रान्तिश्रमध्वंसनं पकं चेत्कुरुते तदेव मधुरं तृड्दाहरक्तं गुरु ॥ २६८॥
कूष्माण्डिका। (पुसविशेषः ) ॥ १४ ॥ कृष्माण्डिका कुम्भफला तथा स्थिरफला मता । कूष्माण्डी सोमसृष्टा च पीतिका च बृहत्फला ॥ १८३ ॥
१ क. इ. डमरी । २ क. शुण्ठी च । ३ ङ. शोफह।
For Private and Personal Use Only