________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१ प्रथमो वर्गः ]
राजनिघण्टुसहितः ।
( ५६ ) पुसम् ।
त्रसं कटुकं तिक्तं विपाण्डुर्हस्तिपर्णिनी । दीर्घपर्णी मूत्रफला लता कर्कटि
I
काऽपि च ।। १७५ ॥
गुणाः - त्रपु छर्दिहृत्प्रोक्तं मूत्रबस्ति विशोधनम् । राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
Acharya Shri Kailassagarsuri Gyanmandir
पुसी पीतपुष्पी कण्टालुखपुसकर्कटी । बहुफला कोशफला सा तुन्दिलफला मुनिः ॥ २४६ ॥
गुणाः – स्यात्रपुसीफलं रुच्यं मधुरं शिशिरं गुरु । भ्रमपित्तविदाहार्तिवान्तिहृद्बहुमूत्रदम् ।। २४७ ॥
उर्वारुः (त्रपुसविशेषः ) ॥ ३४ ॥
* उर्वारुः कर्कटी प्रोक्ता व्यालपत्रा च लोमशा । स्थूला तोयफला चैव हस्तिदन्तफला मुनिः ॥ १७६ ॥
वालुकम् (पुसविशेषः ) ।। ३५ ।।
४१
गुणाः * उर्वारुकं पित्तहरं सुशीतलं मूत्रामयनं मधुरं रुचिप्रदम् । *संतामूर्छापहरं सुतृप्तिं वातप्रकोषीय घनं तु सेवितम् ।। १७७ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
।। * * ।। २४८ ।। * ।। २४९ ॥
वालुकं काण्डकं वालु तच्छीतं मधुरं गुरु ।
गुणाः- रक्तपित्तहरं भेदि लघुष्णं पकमनिकृत् ॥ १७८ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
--
अथ वालुकी बहुफला स्निग्धफला क्षेत्रकर्कटी क्षेत्ररुहा । मधुरफला शारदिका क्षुद्रेवरु पीतपुष्पीका ॥ २५० ॥
गुणाः -- वालुकी मधुरा शीताध्मानहृद्या श्रमापहा । पित्तप्रशमनी रुच्या कुरुते कासपीनसौ ।। २५१ ॥
राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
For Private and Personal Use Only
कर्कटी (विशेष: ) ।। ३६ ।।
अथ कर्कटी कटुदला छर्दासनीका च पीतसा मूत्रफला । त्रपुसी च हस्तिपर्णी लोमशकण्टा च मूत्रला नाँगमिता || २५२ ॥
१. छद्यफणी । ग. छर्धामनी । झ. छर्यायनी । २८. पाद्यहरं तु । ३ ट. बहुकण्टा |
६