SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। कोड:-वक्षः कोड:-सूकरः कोडि: ४३० क्रोडी ४३० कोडेटा-मुस्ता क्रोधी-खड्गः क्रोधी---महिषः क्रोश:-मानम् क्रोशी-नखम् क्रोष्टा-शृगालः कोष्टकपुच्छिका--गोलोमिका क्रोष्टुकपुच्छिका-पृष्टिपर्णी कोष्टकमेखला-पृष्टिपर्णी कोष्टुफल:--इङ्गुदी क्रोष्ट्रक:- शृगाल: क्रौञ्चकः--क्रोश्चः क्रौञ्चः २९८ कौश्चः- पद्मवीजः क्रौञ्च:--प्लवाः क्रौश्चादनी-पद्मबीजम् कौडी ४३० कौडी-गृष्टिः क्लीतनकम् ३४ क्लीतनका ४३५ क्लीतनम्-क्लीतनकम् क्लीतनी-नीलिनी क्लीतनीयकम्-क्लीतनकम् क्लीतिका ४३७ क्लीतिका—क्लीतनकम् क्लिन्ना-लक्ष्मणा क्लीवम्-नपुंसकम् क्लोम-मस्तिष्कम् क्षणदा-रात्रिनामानि क्षण:-पलादयः क्षण:-राला क्षतक्षमः—खदिरः क्षतघ्नीलाक्षा क्षतजम्-रक्तम् क्षतनाशनम्-शुष्कलनम् क्षत्रयोधी--अर्जुनः क्षारवृक्षः-मुष्कक: क्षत्रम्---तगरम् क्षारश्रेष्टम्-वज्रकम् क्षत्रियवरा-कटुकालाम्बुनी क्षारश्रेष्टः—किंशुकः क्षत्रियवरा—क्षीरतुम्बी क्षारश्रेष्ठः-मुष्ककः क्षत्रियः ३९४ क्षारषद्कम् ३०९ क्षत्रियः ४३२ क्षारसंज्ञः–कटुकः क्षपा–रात्रिनामानि क्षारस्वर्जी-सर्जिक्षारः क्षमा ४२४ क्षारम्--बिडम् क्षमा-अवनी क्षारम् सामुद्रलवणम् क्षारः ४३७ क्षमाशान्तिपरः-दमः क्षारः--नवसारः क्षमी--अश्वरजः क्षारः--सर्जिक्षारः क्षय:-राजयक्ष्मा क्षाराष्टकम् ३०८ क्षयः-रोगिविशेषनामानि क्षि. क्षय:-व्याधिः क्षितिक्षमः—खदिरः क्षरक:--क्षुवकः क्षितिजन्तुः--भूनागः क्षवकः ४२७ क्षितिजः-भनागः क्षवक:-~-अपामार्गः क्षितिजः-वृक्षः क्षवकः-आसुरी क्षितिनाग:-भूनागः क्षवकः---माषः क्षितिबदरी--बदरम् क्षवथुः ४२६ क्षितिभृत् ----पर्वतः क्षवथु:-कासः क्षितिरुहः-वृक्षः क्षवथु:-क्षुतम् क्षितिः-अवनी क्षवः– आसुरी क्षवः-क्षुवकः क्षीरकन्दः-क्षीरविदारी क्षविका-सर्पतनुः क्षीरकन्दा-क्षीरविदारी क्षात्रम्-क्षेत्रभेदः क्षारकः-कोरक: क्षीरकाकोली ३२ क्षारत्रयम् ३०८ क्षीरकाकोली ४३२,४३७,४४० क्षीरकाकोली-पयस्या क्षारदला---पलाशलोहिता क्षीरकाण्डकः--अर्कः क्षारदशकम् ४२० क्षीरकाण्डकः-स्नुक क्षारपञ्चकम् ३१० क्षीरकाष्ठा-वटः क्षारपत्रम् ४३५ क्षीरगोमेदसंनिभः-दुग्धपाषाण: क्षारमृत्तिका ३२४ क्षीरजम्-दधि क्षारमृत्तिकावान्देशः३२४ क्षीरजीवी-जीवकः क्षारमेलकः-सर्वक्षारः क्षीरतुम्बी ४० क्षारयवः—दुग्धपाषाणः क्षीरदलः–अर्कः क्षारलवणम्-लवणारम् क्षीरद्रुमः-पिप्पल: क्षी. For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy