________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां
कोपी-पारावतः कोशाम्रजतैलम् २३५ क्रमुकप्रसूनः-कदम्बः कोमलपत्रकः-शिग्रुः कोशाम्रः ४३२
क्रमुकफलम् -पूगफलम् कोयष्टिः-पेचः कोशाम्रः क्षुद्राम्रः
क्रमुकम्--तुलम् कोरकः ३२६ कोशी–नखम्
क्रमुकः १२९ कोरङ्गी-पिप्पली
कोष्ठसंताप:--अन्तर्दाहः क्रमुकः ४२८,४३६ कोरङ्गी-सूक्ष्मैला कोष्णा-बिम्बा
कमुकः-तृणवृक्षः कोरङ्गी-सूक्ष्मैला कोह्ला-बिम्बी
क्रमुकः---पूगफलम् कोरदृषः ४३६ कौटजः-कुटजः
कमलकः-उष्टः कोरदृषः–कोद्रवः कौट:-कुटजः
कव्यम्-आमिषम् कोलकन्दः ३५०
कौटिल्यम्-चाणाख्यमलकम् क्रव्यात्-सिंहः कोलकम्-कोलकम्
कौण्डर्यः-किराततिक्तः क्रव्यादः-श्येन कोलकम् --बदरम् कौन्ती-रेणुका
कव्याद:-सिंहः कोलकम्-मरिचम् कौन्तेयः-अर्जुनः
व्यादी-मांसी कोलक:-अङ्कोटः
कौद्रवीणम्-भूमिभेदः क्रव्यादी-वल्गुली कोलपालिका-दधिपुष्पी कौबेरम्—कुष्ठम्
कान्तम्-महारसाः कोलभाण्डिका-मञ्जिष्ठा कौबेरी-उत्तरा
क्रान्ता-बृहती कोलमूलम्-मूलम् कौमाराद्यवस्थावधिः क्रिया--चिकित्सा कोलवल्ली-चविका
३९४ कुकरमस्तकम्-चविका कोलम्-चविका
कौमारी-गृष्टिः कुकौश्च:-क्रौञ्चः कोलम्ब दरम्
कौमुदीजीवनः-चकोरः क्रूरकर्मा—कुटुम्बिनी कोलम्-मरिचम्
कौमुदी-रात्रिनामानि करगन्धः-गन्धकः कोल:--बदरम्
कौलमूलम्-मूलम् कुरगन्धा-कन्यारी कोल:-मत्स्यः कौशिकः ४२९
क्रूरघोषकः--उलूकः कोल:-सकरः कौशिकः--उलूकः
क्रूरधूर्तः–धत्तुरः कोला-कणा
कौशिकः-गुग्गुलु: क्रूररावी-काकः कोला-पिप्पली
कौशिकः-जरणद्रुमः कोविदः-पण्डितनामानि
कौशिकारिः काकः कोविदारः ४३१,४३६ कौशी-उलूकः
क्रूरः-कः
क्रूरः-करवीरः कोशकाम्रः-समष्ठिल:
कौसुम्भशाकम् ३५४ कोशधान्यम्--कोशान्नम्
क्रूरः-क्षुवकः कौसुम्भम् ४२४ कोशफल:--समष्ठिल:
-पुष्पाञ्जनम् कोशफला--जीमूतकः
क्रूरः-मक्षिका कोशफला-~-पुसम् कौसुम्भः-कसुम्भम्
क्रूरः-श्येनः कोशफला-धामार्गवः कौसुम्भी-व्रीहिः
क्रूरा-क्रूरः कोसेन्दुकः ब्रीहिः क्रोचवी-क्रौञ्चः कोशस्थाः २८७
क्रकचच्छदः-केतकीद्वयम् क्रोडकन्या---गृष्टिः कोशस्था:----अनुपाः क्रकचपत्रः-साग:
क्रोडकान्ता-अवनी कोशातकी ४६
क्रकचा-केतकीद्वयम् कोडचोडा—महाश्रावणिका कोशातकी ४३८
क्रमपुरकः-बुकः कोडम्-उत्सङ्गादीनि कोशान्नम् ३८९ क्रमः-पाणिः
कोड:-गृष्टिः
For Private and Personal Use Only