________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
कृष्णालु:---नीलालु: केशः ३९५
कोकडः २९४,३०४ कृष्णाश्वः-घोट:
केशरुहा-महाबला कोकनदम्-रक्तपद्मम् कृष्णेक्षुः—इक्षुः केशार्हा-महानीली
कोकः ४३१ कृष्णोदुम्बरिका-काकोदुम्बरिका केशाः--केशः । कोकः-ईहामृगः केशिनी--वन्ध्या
कोकः-चक्रवाकः केका-मयूरः
केशिका-शतावरी कोकिलः २७९ केकिशिखा-बर्हिचड़ा केशी-गन्धमांसी
कोकिल: ४२६
कोकिल:-कालिकः केश्यम्-कालेयकम् केकी-मयूरः
केश्यम्-वालकम् केतकी ४२८,४६०
कोकिल:--गन्धर्वः केतकी-केतकीद्वयम् केश्यः-भृङ्गराजः
कोकिला ४३१ केतकी-जाती
कोकिला-काकोली केसरवरम्—कुङ्कुमम्
केसरम् ४३१,४३२,४३६ केतकी-तृणवृक्षः
कोकिला-कोकिल: केसरम्-कासीसम्
कोकिलाक्षकः ४२६,४२८,४३१ केतकीद्वयम् २०४
कोकिलाक्षकः-इक्षुः केसरम्--पद्मकेसरम् केतुरत्नम्---वैदूर्यम्
केसरः ४२९,४३० केतुः---अमिमन्थः
कोकिलाक्षः ३३९,४२६ केदारकटुका -कटुका केसरः--बकुल:
कोकिलाक्षः-क्षुरकः
कोकिलानन्दः—राजाम्रः केदारजम् —पद्मकः
कोलिला-वासन्ती केवा-केविका केसर:-बीजपूर्णः
कोकिलावासः-आम्रः केविका ३७०
केसराम्ल:-बीजपूर्णः केसरिका—महाबला
कोकिलेक्षुः---इक्षुः केशकीट:-यूका
कोकिलेटा-जम्बूः केसरी—बीजपूर्णः केशनः ४०८
कोकिलोत्सवः-आम्रः केसरी—सिंहः केशनी-मांसी
कोकिलोत्सवः-राजाम्रः केशवन्धः ३९५
कोकोवाचः-कोकडः कैडर्यः १४ कोटनः--शिशिरः केशभूः--शिरः कैडर्यः ४२९
कोटरपुष्पी-वृद्धदारुकः केशभृत्-शिर: कैडयः-उदकीयः
कोटरवासिनी-धूसरी केशमथनी-शमी केडयः—कटभी
कोटरवासिनी-शुक्रभाण्डी केशमुष्टिः—महानिम्बः कैतवम्बे डर्यम्
कोटरम्-निष्कुटम् केशमुष्टि:विषमुष्टिः केदाराः-व्रीहिः
कोटरः–अङ्कोटः केशर अनः-भृङ्गराजः कैरला विडङ्गा
कोटिका—स्पृका केशरुहः---नीलिनी कैरली--विडङ्गा
कोटिवर्षा ४३५ केशरुहा ४२२ कैरवम्-कुमदम्
कोटि:-स्पृका केशरुहा--अरणी कैरविणी-कुमुदम्
कोट:---दुश्चा केशरूपा-वन्दका कैरवी-मेथिका
कोङ्कोवाच:---कोकडः केशवर्धनी--महाबला कराततिक्तकः---किरातत्तिक्तः कोणः-विदिशः केशवावासः-पिप्पल: कैरातः---किराततिक्तः कोद्रवः २२४ केशवेष्टा:-केशबन्धः कैवर्तिका ३३२ कोद्रवः ४३६. केशशोषल्यम्- पलितम्
-जलमुस्तम् कोपनकः-चोरकः केशहजी---शमी
कोककर्कटिका-दीप्या कोपी-जलपारावतः
For Private and Personal Use Only