________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः
[गुडूच्यादि:गुणाः-श्रावणी तु कषाया स्यात्कटूष्णा कफपित्तनुत् । आमातीसारकासन्नी विषच्छदिविनाशिनी ॥ २१८ ॥ महाश्रावणिकाऽन्या सा महामुण्डी च लोचनी । कदम्बपुष्पा विकचा क्रोडचोडा पलंकषा ॥ २१९ ॥ नदीकदम्बो मुण्डाख्या महामुण्डनिका च सा । छिन्ना ग्रन्थिनिका माता स्थविरा लोभनी तथा ॥ २२० ॥ भूकदम्बो लम्बुजा स्यादित्येषा षोडशाह्वया ॥ २२१ ॥
गुणाः—महामुण्डोष्णतिक्ता च ईषद्गौल्या मरुच्छिदा । स्वरकृद्रोचनी चैव मेहकृच्च रसायनी ॥ २२२ ॥
(५०) सारिखा। * सारिवा शारदा गोपा गोपवल्ली प्रतानिका । *गोपकन्या लेताऽऽस्फोता श्वेतोक्ता काष्ठसारिवा ॥ १६१ ॥
(५१) कृष्णमूली। ___ * सारिवाऽन्या कृष्णमूली कृष्णा चन्दनसारिवा । *भद्रा चन्दनगोपा तु चन्दना कृष्णवल्लयपि ॥ १६२ ॥
गुणाः-*सारिवे द्वे तु मधुरे कफवातास्रनाशने । * कुष्ठकण्डुज्वरहरे मेहदुर्गान्धिनाशने ॥ १६३ ॥ कृष्णमूली तु संग्राहिशिशिरा कफपित्तजित् । तृष्णारुचिप्रशमनी रक्तपित्तहरा स्मृता ॥ १६४ ॥
राजनिघण्टौ चन्दनादिदशो वर्ग:॥ ** ॥ २२३ ॥ ** ॥ २२४ ॥ ** ॥ २२५ ।।
(५२) बाकुची। बाकुची सोमराजी तु सोमवल्ली सुवल्लयपि । अवल्गुजा कृष्णफला सैव पूतिफला मता ॥ १६५ ॥ चन्द्रलेखेन्दुलेखा च शशिलेखा मता च सा । पूतिकर्णी कालमेषी दुर्गन्धा कुष्ठनाशनी ॥ १६६ ॥
गुणाः—बाकुची शीतला तिक्ता श्लेष्मकुष्ठकमीञ्जयेत् । रसायनोपयुक्ता च रुचिमेधाविनाशिनी ॥ १६७ ॥ वाकुची कटुका पाके ग्राहिकुष्ठत्रणापहा ।
राजनिघण्टौ शताहादिश्चतुर्थो वर्गःबाकुची सोमराजी च सोमवल्ली सुवल्लिका । सिता सितावरी चन्द्रलेखा चान्द्री च सुप्रभा ॥ २२६ ॥ कुष्ठहत्री च काम्बोजी प्रतिगन्धा च वल्गुजा ।
१ झ. मरुच्छ्रवा । २ क. लताऽऽस्फोटा। ३ ग, घ ची स्याद्रसे ति । ४ ग. घ. यनी च कुष्टनी मेधाग्निबलवर्धनी।
For Private and Personal Use Only