________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना
कच्छुरा-धन्वयासः फच्छुरा-यासः कच्छ्रध्मा--हपुषा कच्छष्ट:-कच्छपः कच्छोत्था--मुस्ता कजम्-कमलम् कञ्चिका-संचार्यादयः कञ्चुका--अश्वगन्धा कञ्चकी-अक्षता कञ्चुकी-सर्पः कञ्चकी-हरिमन्थः कञ्जम् ४२८ कजम्-कमलम् कटकः ३२४ कटकम् ४२९ कटकी-पर्वतः कटभिः-अश्वारकः कटभी ३६७ कटभी ४२७, ४२८, ४२९ कटभी-अश्वक्षरकः कटभी-पार्दभी कटभी-ज्योतिष्मती कटम्भरा ४३७ कटंकटेरी-दारुहरिद्रा कटंभरः-स्योनाकः कटंभरा-महाबला कटाहवयम् —पद्ममूलम् कटिमोथौ--ककन्दरादीनि कटि:-कट्यादीनि कटी ४२३ कटी-टोकः कटीरकम्-कट्यादीनि कटुकरोहिणी—कटका कटुकवल्ली-कट्वी कटुकम्-कोलकम् कटुकम्-त्रपुसम् कटुकम्-मरिचम् कटुकः ४१२ कटुक:-सर्षपः
कटुका १४,४२४,४२५ कटुरोहिणी—कटुका
कम्-चविका कटुका ४२७,४३१,४३२,४३६ कटुवार्ताकिनी-कासनी
कटुवार्ताकी-लक्ष्मणा कटुका-क्षुद्रचञ्चूः
कटुस्नेहः-सर्षपः कटुका-बिम्बी
कदुहुञ्ची ४२६,४३२ कटुकालाम्बुनी ३९
कटुः ४३२ कटुगुणाः ४१२
कटुः-अपामार्गः कटु--गौरसुवर्णम्
कटुः—कटुकः कटुग्रन्थि—-मूलम्
कटुः-कठुका कटग्रन्थी---शुण्ठी
कटुः-कट्वी कटुतिक्तकः-शणः
कटुः-चित्रक: कटुतिक्तका-शणपुष्पी
कटूषणम्-मूलम् कटुतिक्ततुण्डी-बिम्बी
कटूषणम्-शुण्ठी कटुतुण्डिका-बिम्बी
कतृणम्--४३९, ४३९, कटुतुम्बिनी ४३१
४३९,४३९ कटुतुम्बिनी-कटुकालाम्बुनी
कट्फलम्-४३५,४३८,४३९ कटुतुम्बी-कटुकालाम्बुनी
कट्फलम्-कोलकम् कटुत्रयम्-त्रिकटुकम्
कटफलः २१ कटुत्रिकम्-त्रिकटुकम्
कट्फला-काकमाची कटुदला-कर्कटी
कटफला-काश्मयः कटुनिष्पावः-निष्पावः
कट्फला-जीमृतकः कटुपत्रकः---कुठेरकः
कट्फला-बृहती कटुपत्रकः-सुमुखः
कट्फला-मृगाक्षी कटुपत्र:-पर्पट:
कट्फला-वृन्ताकी कटुपत्रिका-कारी
कट्यादीनि ३९८ कटुपत्रिका क्षुद्रचञ्चः
कट्वङ्गः-स्योनाकः कटुपर्णिकाक्षीरिणी
कट्वङ्गी ४२९ कटपर्णी-क्षीरिणी कदवी ३३३ कटुफल:-पटोल: कट्वी-कटुका कटुफला---कटुकालाम्बुनी
कट्वी—काकमाची कटुफला—काकमाची कटिजरः-कठरेकः कटुफला-श्रीवल्ली काठनपृष्टकः-कच्छपः कटाबिम्बी ४२६
कठिनफल:-कपित्थः कटुबीजा-पिप्पली कठिनम्--गौरिकम् कटुभद्रम्-शुण्ठी
कठिन:-व्रीहिः कटुभेदिनिका-कृष्ण : कठिना—काकोदुम्बरिका कटुम्लम्-मूलम् कठिल्लकः--पुनर्नवा कटुरवः-मण्डूकः कठिल्ल:----पुनर्नवा
For Private and Personal Use Only