________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
१५
एकाहिकाः----द्वंद्वजाः एडकनवनीतम् ३८५ एडकः-भेड: एडगजः-चक्रमदः एड:-भडे: एणः-जङ्घालाः एण:--मृगः एरण्डतैलम् २३४ एरण्डपत्रिका-दन्ती एरण्डफला-दन्ती एरण्डः ६७ एरण्ड: ४३३,४३६ एवोरुः ४२२ एलावालुकम् १११ एलवालुकम् ४३८ एला ४२६ एला ४३८ एलागन्धिकम् -एलवालकम् एलापर्णी ४३५ एलाफलम्-एलवालुकम् एला-वालुकम् एलावालुकम्-एलवालुकम् एला---सूक्ष्मला एलाहम्—एलवालुकम् एल्वालुकम्-एलवालुकम्
|
ओ.
ओ.
ककुभः–अर्जुनः ओज:-आतपादयः
ककुवाक्-मृगः ओजायितम्-आतपादयः
कक्षा-शिरादीनि ओण्डकाख्या--जपा
कता-बलिका ओदनम्—आहारः
ककनी–प्रियङ्गः ओदन:-----यवासिका कङ्कः ४०५ ओदनाहवा–बला
कङ्कः-बकः ओदनिका-बला
कङ्कालम्-शरीरास्थ्यादीनि ओदनिका—बला ककुष्ठम् १२३ ओदनी ४२४ कडूलिः—अशोकः ओषधिखननमत्रः ४११ कोलकम् १०२ आषधिखननम ४१० ककोलम्-कङ्कोलकम् ओष्ठपुष्पः-~-बन्धकः
कङ्कोल:-कङ्कोलकम् ओष्ठप्रान्तभागः ३९६
कङ्गकः-प्रियङ्गः ओष्टः ३९६
कङ्गणी-तेजस्विनी ओष्टाधरः--चिबुकम्
कङ्गणीपत्रः-पण्यन्धः ओटोपमफला--बिम्बी कङ्गणी-प्रियङ्गः
कङ्गधान्यम्-कङ्गः औखरम्-उद्भिदम् कङ्गनिः—ग्रियङ्गः औदुम्बरः ४४० कङ्गनी-प्रियङ्गः औदुम्बरः-कृत्तिका ३२७ औद्दालकम-मधु
कङ्गुः ४२४ औद्भिदम्-उद्भिदम् औनीनम् ---भूमिभेद: औरभ्रदधि २४४ औरभ्रपयः २३९ कचारेपुफला-शमी आर्वम्-उद्भिदम्
कचम्—वालकम् औषधप्रमाणम् ४१८
कचामोदम्-वालकम् औषधम् ३१०
कचाः—केशः औषरकम् ७६
कच्छकः-तृणि: कच्छप: २७४
कच्छपः-तृणिः ककुद(ककुदिन्द्राक्षः)-ऋषभ: कच्छरुहा-नागरोत्था ककुद्मती-कट्यार्द नि
कच्छरुहा-मुस्ता ककुद्मान्-वृषभः
कच्छान्तरुहा—दूर्वा ककुद्मान्-बलीवर्दः कच्छन्नी ४२३ ककुन्दरादीनि ३९८ कच्छुन्नी---हपुषा ककुन्दरौ--ककुन्दरादीनि कच्छुरा ४२८.४४० ककुप्-दिक्
कच्छुरा-कपिकच्छू:
क-प्रियङ्गः
ऐन्दवी--बाकुची ऐन्द्रः-देवसर्पपकः ऐन्द्री ५८ ऐन्द्रा ४३७ ऐन्द्री-पूर्वा दिक् ऐन्द्री-भद्रेला ऐन्द्री—सूक्ष्मैला ऐन्द्री—सूक्ष्मैला ऐरावतः-नारङ्गः ऐरावतिक:--नारदः ऐरावती---वटपत्री ऐरिणम्-उद्भिदम् एशानी ४१८
For Private and Personal Use Only