________________
Shri Mahavir Jain Aradhana Kendra
१४
उपोदकी ३५३ उपोदकी ४३५ उपोदकी— क्षुद्रोपोदकी उपोदकी - वेल्लिका
उमा ४३६
उमा — कान्तिः उमा- प्रतरीकः
उम्पासः———व्रीहिः
उम्पिकाशालि : --- त्रीहिः उम्यम्——भूमिभेदः उरगम्—ससिकम्
-सर्पः
उरगः
उरगः—सीसकम् उरणः—भेडः
उरभ्रः—भेडः
उरसिज:- स्तनः
उरः- वक्षः उरुबुकः———एरण्डः उरुष्कः ४४०
उरुस्तम्भा - कदली उर्बरी—व्रीहिः
उर्वरा - अवनी
उर्वारुः ४१ उर्वारुः ४३५ उर्वी - अवनी उठि: – पलाण्डुः उलूकजित् — काकः उलूकः २८०
उलूकः - प्रसहाः
उल्बणी - मर्जिका
उल्ली—पलाण्डुः
धन्वन्तरीयनिघण्टुराजनिघण्टु स्थशब्दानां -
उष्ट्रकाण्डी ३७१ उष्ट्रभक्षिका-धन्वयासः उष्ट्रमूत्रम् २८४ उष्ट्र: २६६ | उष्ट्रिका - वृश्चिकाली उष्ट्रीघृतम् २३७ | उष्टीदधि २४४ उष्ट्रीनवनीतम् ३८५
www.kobatirth.org
उशरिकः - आमृणालम्
उशीरम् ९६
उशीरम् ४३०, ४३६, ४३७
उशरिः ४२७
उशीरः --- समगन्धिः उषणा — पिप्पली
उषलः
उखल:
उषः - प्रातः
उष्ट्रीपयः २४०
उष्णकालः– निदाघः
उष्णः - निदाघः
उष्णागमः – निदाघः
उष्मकः -- निदाघः
उस्रा - बलीवर्दः
उस्वरः- उखल:
ऊ |ऊखरजम् — उद्भिदम् ऊखरजम्—औषरकम्
ऊधस्यम् — दुग्धम् ऊर्जकः—वैकुण्ठम्
ऊरू ३९९ |ऊर्जः कार्तिकः
| ऊर्णनाभः – तन्तुवायादयः ऊर्णायुः –भेड: ऊर्ध्वकण्टकः ४३७ ऊर्ध्वकण्टका- शतावरी ऊर्ध्वकण्टा — सहस्रवीर्या ऊर्ध्वकण्टिका — सहस्रवीर्या ऊर्ध्वकन्दा — सहस्रवीर्या ऊर्ध्वगुह्यकः मङ्कोरः | ऊर्ध्वदृक्-कर्कटः ऊर्ध्वा दिक् ४१८ ऊलि:- पलाण्डुः
ऊषणम् – मरीचम्
ऊषणम्--मूलम्
ऊषरम् — क्षारमृत्तिकावान्देशः ऊषः - क्षारमृत्तिका ऊष्मागमः — निदाघः
ऊष्मापहः - हेमन्तः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
ऊष्मा - राजयक्ष्मा ऊष्मा - संतापः ऋ.
ऋक्षप्रियः — ऋषभः
ऋक्षम् ४४३
ऋक्षः ४०२
ऋक्षः - गुहाशयाः ऋक्षः—भहूकः
ऋजुः - प्राड:
ऋतुराजः – वसन्तः
ऋतुषट्कम् ४१७ ऋतु: ४१५, ४१७ ऋद्धिवचा ४३४
ऋद्धिः ३४
ऋद्धिः ४३९
ऋषभकः ४२७, ४२७
ऋषभकः ऋषभः
ऋषभः ३०
ऋषभ: ४४०, ४४०
ऋषभः- बलीवर्दः | ऋषिपुत्रकः -- दमनम् ऋषिश्रेष्ठा—ऋद्धिः
ऋषिसृष्टा — ऋद्धिः ऋषिः — दमः ऋष्यप्रोक्ता ४४०
| ऋष्यप्रोक्ता- शतावरी
ए.
एकपत्र: - चण्डालकन्दः | एक पत्रिका - गन्धपलाशः एकमूला ४२६
एकवासा—स्त्री एकविषा ४३६ एकवीरः ३५७
| एकशफाघृतम् २३७ | एकशफापयः २४१ एकादशार्थाः ३३६ एकार्थाः ९२१
| एकाष्टील: -- राजार्क: | एकाष्टीला — पाठा