SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां अग्रपत्रक:-नीलिनी अग्न्या-रोचनी अङ्कवृक्षः-कदम्ब: अङ्क:-उत्सङ्गादानि अङ्कुरः--उद्भेदः अङ्कुरः---यवासिका अङ्करः—उद्भेदः अङ्कोट: ६० अकोलकः ४२६ अङ्कोलकः-अकोट: अकोलः ४२१ अकोल:-अकोटः अकोल:--देवदार अकोलः ४३९ अङ्गजम्-आमिषम् अगनान्तरम्-प्रिया अङ्खना-स्त्री अङ्गवस्त्रोत्था-श्वेतयूका अङ्गविकृतिः-अपस्मारः अङ्गम्-अवयवः अङ्गम् शरीरम् अङ्गारकमणिः-प्रवालम् अङ्गारग्रन्थिकः-हिमावली अङ्गारवल्लरी-भार्गी अङ्गारवल्लिका १९.१ अङ्गारवल्ली ४३८ अङ्गारवल्ली----अङ्गारवल्लिका अङ्गारवल्ली-कङ्गः अङ्गारवल्ली-भार्गी अङ्गुलयः---अगुल्यादीनि अङ्गुलादिमानम् ४१८ अगुलिसंभूताः—नखम् अङ्गुलीफला-निष्पावी अगुलसिधिः-अङ्गुल्यादीनि अमुल्यः-अगुल्यादीनि अङ्गुल्यादीनि ३९७ अङ्गुष्ठः-अगुल्यादीनि । अध्रिप:-वृक्षः अद्मिबला-पृष्टिपणी अघिः----पाणिः अजिनपत्रिका ४०६ अघ्रिः -मूलम् अजिनयोनिः-मृगः अचला-अवनी अजिनम्--त्वक् अचिन्त्यजः-पारदः अश्चितभूः--स्त्री अच्युतावासः-पिप्पल: अञ्जनकेशी ४३५ अजकर्णक:--सर्जकः अञ्जनत्रयम् अञ्जनत्रितयम् अजगन्धः ४२८ अञ्जनत्रितयम् ४१९ अजगन्धा ९० अञ्जनम् १२५ आजगन्धा ४२९, ४३१, ४३६, अञ्जनम् ४३७,४३८,४३८,४४० अजटा--तामलकी अञ्जनी-कटुका अजदण्डी-ब्रह्मदण्डी अञ्जनी-कालाअनी अजपुत्री ४३१ अञ्जलिका–तन्तुवायादयः अजभक्षा-धन्वयासः अञ्जलिकारिका-रक्तपादी अजभृङ्गिका ४३२ अटरूषकः-भिषड्याता अजमोदा ८९ . अटरूषक:–वासकः अजमोदा ४२७,४२८,४३१, अटवी-काननम् ४३१,४३५,४३६,४३६,४३९ | अट्टहासकः–कुन्दः अजमोदा--मर्कटः अट्टहासः—कुन्दः अजमोदिका ४२९ अणव्यम्-भूमिभेदः अजरम्-सुवर्णम् अणुमुष्टिकः-विषमुष्टिः अजरा-जीर्णदारुः अणुरेवती-दन्ती अजशृङ्गिका-मेघपुष्पम् अण्डकम्-कष्ठम् अजशङ्गी २३ अण्डकोशः ३९९ अण्डगजः-चक्रमर्दः | अजशृङ्गी ४३०,४३५,४३५ अण्डजः--पक्षी अजः---छागल: अण्डज:-मत्स्यः अजाक्षी—काकोदुम्बरिका अण्डवत्रका-श्वेतयूका अजाघृतम् २३६ अण्डहस्ती-चक्रमर्दः अजा-छागलः अण्डम् अण्डकोशः अजाजिकः-जीरकम् अतट:-कटकः अजाजी—जीरकम् अतसी ४२६,४३६,४३६ अजादधि २४३ अतसीतेलम् २३४ अजादनी-धन्वयासः अतसी--प्रतरीः अजान्त्री—फजी अतिकन्दक:-हस्तिकन्दः अजान्त्री-वृद्धदारुकः अतिकेसरः -कुञ्जकः अजान्त्री-वृषमेधा अतिकेसरा-कुजकः अजापयः २३९ अतिगन्धकः-इगुदी अजामत्रम् २८३ अतिगन्धक:-चम्पकः अजिता----सौराष्ट्री अतिगन्धः-गन्धकः For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy