________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥श्रीः॥ अथ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानाम्
अकारादिक्रमेण वर्णानुक्रमणिका।
अकनिष्ठिकः--अरनिः अकूपार:--पानयिम् अक्षतण्डुलाबला अक्षतधान्यम् ४३६ अक्षतः-अक्षता अक्षता २२३ अक्षताः-अक्षता अक्षपीडा-यवतिक्ता अक्षबलम् ४३० अक्षमः--चटकः अक्षशाकः-कपित्थः अक्षसस्य:-कापत्थः अक्षम् ७४ अक्षम्-विषयेन्द्रियम् अक्षः ४३० अक्ष:-देवसर्षपकः अक्षः-विभीतकः अक्षितजफल:-नारिकेल: अक्षि-दृष्टिः अक्षिपश्चकम ४०१ अक्षिभेषजः-क्रमुकः अक्षीरः-महानिम्बः अक्षीवः ४४० अक्षोट:-आक्षोड: अक्षोड:-आक्षोडः अगदंकारी-वैद्यः अगदः-औषधम् अगदः--कुष्ठम् अगदः-नारोगः
अगमः-वृक्षः अगरु ९८ अगरुकालेयकम् अगरवाचका-मङ्गल्या अगरुसारः--अगर अगरु:-आर्द्रा अगस्तः ४२४ अगस्तिः--अगस्त्यः अगस्त्यः ३६९ अगस्त्यः ४२७ अगस्त्यः ----मुनिद्रुः अगस्त्यः-वक्रपुष्पम् अग:-पर्वतः अगः--वृक्षः अगुरुः ४३० अगुरुः--अग्निकाष्ठम् अगूढगन्धं-हिङ्ग अग्निकः-चित्रक: अग्निकः-भल्लातक: अग्निकाष्ठम् ४२१ अग्निगर्भ:-अग्निजारः अग्निगर्भः—सूर्यकान्तः अग्निगर्भा—तेजस्विनी अग्निजः-अग्निजारः अग्निजारः २९१ अग्निजिवा---कलिकारी अग्निज्वाला ४२२ अग्निज्वाला ४३५ अग्निज्वाला~-धातुकी अग्निज्वाला-महाराष्ट्री
अग्निदमनी ३६५ अग्निदीप्ता-तेजस्विनी अग्निधमनः--निम्बः अग्निधमनी-अग्निदमनी अग्निनिर्यास:--आग्नेजारः अग्निफला-तेजस्विनी अग्निभासा–ज्योतिष्मती अग्निमथन:-अग्निमन्थः अग्निमन्यकः ४२८ अग्निमन्थन:-अग्निमन्थः अग्निमन्थः २७ अग्निमन्थः ४३१ अग्निमुखः-भल्लातकः आग्निमुखी ४३७ अग्निमुखी—कलिकारी अग्निवल्लभः-राला अग्निवल्लभः-सर्जकः अग्निवीर्यम्-सुवर्णम् अग्निशिखम्-सुवर्णम् अग्निशिखः ४३७ अग्निशेखरम्-कुङ्कुमम् अग्निसंभवः--कुसुम्भम् अग्निसहायः-पारावतः अग्निसंभव:-अग्निजारः अग्निसारम्-रसाञ्जनम् अग्निः ४३०, ४३७ अग्निः-काल: अग्निः--चित्रक: अग्निः-भल्लातक अग्निः--सुवर्णम्
For Private and Personal Use Only