________________
Shri Mahavir Jain Aradhana Kendra
अतिगन्धः - भूतॄणः अतिगन्धः --- मुद्गरः अतिगन्धालुः - पुत्रदात्री अतिगन्धिका - हपुत्रा अतिगुहा —— पृष्टिपर्णीविशेषः अतिगुहा -- शालिपर्णी
अतिगन्धः -- भूतृणम्
अतिचरा - पद्मचारिणी
अतिच्छत्रकः - भूतृणम् अतिच्छत्रकः -- भूतृणः
अतिच्छत्रा -- शतपुष्पा अतिजागरः कौश्चः अतितीक्ष्णा-आसुरी अतितीव्रा—दूर्वा अतिथि :- शिलाजतु अतिदीप्यः -- कालः
अतिपत्रक:- सागः अतिपत्रः - हस्तिकन्दः
अतिबला ४४०
अतिबला - बला अतिबला-बलिका
अतिभारगः– अश्वखरजः अतिमुक्तक: ४३५ अतिमुक्तकः – अतिमुक्त:
अतिमुक्तकः– तिन्दुकः अतिमुक्तः २०१ अतिमुक्तः ४२९ अतिमोदा-गणिकारी अतिमोदा -- प्रैष्मी
अतिरसा - कीतनकम् अतिरसा- -राष्णा अतिरुहा— मांसरोहिणी अतिरोगः - राजयक्ष्मा अतिलाशयः - ठिकः
अतिविषम् ३१७ अतिविषम् ४३८ अतिविषा ८ अतिविषा
www.kobatirth.org
वणानुक्रमणिका ।
अतिविषा— श्वेतवचा अतिवृद्धा–वृद्धा | अतिसारघ्नी—अतिविषा
| अतिसूक्ष्मः—चटकः अतिसौरभः -- आम्रः अतीतम् — कालत्रयम् अतीसारः ४०९ अत्यन्तशोणितम् – सुवर्णगैरिकम्
अत्यम्लपर्णी ३३२
|अत्यम्लम् — वृक्षाम्लम् | अत्यम्ला --वनबीजपूरक: | अत्यर्क:- राजार्कः अत्यर्क:- शुक्लार्क ः
| अत्युग्रगन्धा - अश्वक्षुरकः अत्युग्रं हिङ्गु
अदनम् - आहार:
अद्यतनम् कालत्रयम् अद्रिकर्णी - अश्वक्षुरकः
अद्विजम् — महारसा:
अद्विजम् — शिलाजतु अद्विजा — सैंहली
| अद्विभूतया — आखुकर्णी अद्रिः पर्वतः
| अधर : - ओष्टः
अधरा ४१८ अधःपुष्पी - गोजिह्वा अधः शल्यः -- अपामार्गः
अधः शिखरम् — शिरादीनि अधिककण्टकः- यासः अधिकण्टकः-यासः
| अधुनातनम् — कालत्रयम् अधोमुखा — गोजिहा
| अभ्यमृता - शुक्रभाण्डी अध्यर्क:- राजार्कः अध्वग:-अश्वखरजः अनडुत् ४२७
| अनड्वान् - बलीवर्दः
४३१,४३६,४३७, अनन्तम्- अभ्रकम्
४४० । अनन्तः यास:
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
अनन्तः- -सर्पः
| अनन्ता ४२१
अनन्ता ४३९ | अनन्ता -- अग्निमन्थः अनन्ता- अवनी अनन्ता-दुर्वा
|
अनन्ता -- बहुला अनभिलाषः --- अरोचकम्
अनलप्रभा - ज्योतिष्मती
अनल: - चित्रक:
अनल:- पित्तम्
अनल: भल्लातकः
अनल:- - सुवर्णम् अनवस्थानः वायुः
अनागतम् -- कालत्रयम् अनागतार्तवा - गौरी
अनातप:- छाया
अनामयम्— कुशलम् अनामिका - अङ्गुल्यादीनि अनार्जवम् व्याधिः अनार्तः-नीरोगः
| अनार्यक्रम् — अगरु
| अनार्यकम् — काष्टागरु अनिमिष :- मत्स्य: अनिर्वाण:-लेष्मा
अनिलघ्नकः - विभीतक: अनिलः–पञ्चभूतानि
अनिल:-- - वायुः | अनिलान्तकः - इङ्गुदी
| अनिलापहः – कुलित्थ: | अनिलामयः — वातव्याधिः अनुकूला-दन्ती | अनुकेसरोच्चाटा-मुस्ता | अनुजम् - प्रपौण्डरीकम् अनुमति :- पूर्णिमा अनुष्णवाहिका - दूर्वा | अनूपजम् - आर्द्रकम् | अनूपदेशः ३२१