SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अतिगन्धः - भूतॄणः अतिगन्धः --- मुद्गरः अतिगन्धालुः - पुत्रदात्री अतिगन्धिका - हपुत्रा अतिगुहा —— पृष्टिपर्णीविशेषः अतिगुहा -- शालिपर्णी अतिगन्धः -- भूतृणम् अतिचरा - पद्मचारिणी अतिच्छत्रकः - भूतृणम् अतिच्छत्रकः -- भूतृणः अतिच्छत्रा -- शतपुष्पा अतिजागरः कौश्चः अतितीक्ष्णा-आसुरी अतितीव्रा—दूर्वा अतिथि :- शिलाजतु अतिदीप्यः -- कालः अतिपत्रक:- सागः अतिपत्रः - हस्तिकन्दः अतिबला ४४० अतिबला - बला अतिबला-बलिका अतिभारगः– अश्वखरजः अतिमुक्तक: ४३५ अतिमुक्तकः – अतिमुक्त: अतिमुक्तकः– तिन्दुकः अतिमुक्तः २०१ अतिमुक्तः ४२९ अतिमोदा-गणिकारी अतिमोदा -- प्रैष्मी अतिरसा - कीतनकम् अतिरसा- -राष्णा अतिरुहा— मांसरोहिणी अतिरोगः - राजयक्ष्मा अतिलाशयः - ठिकः अतिविषम् ३१७ अतिविषम् ४३८ अतिविषा ८ अतिविषा www.kobatirth.org वणानुक्रमणिका । अतिविषा— श्वेतवचा अतिवृद्धा–वृद्धा | अतिसारघ्नी—अतिविषा | अतिसूक्ष्मः—चटकः अतिसौरभः -- आम्रः अतीतम् — कालत्रयम् अतीसारः ४०९ अत्यन्तशोणितम् – सुवर्णगैरिकम् अत्यम्लपर्णी ३३२ |अत्यम्लम् — वृक्षाम्लम् | अत्यम्ला --वनबीजपूरक: | अत्यर्क:- राजार्कः अत्यर्क:- शुक्लार्क ः | अत्युग्रगन्धा - अश्वक्षुरकः अत्युग्रं हिङ्गु अदनम् - आहार: अद्यतनम् कालत्रयम् अद्रिकर्णी - अश्वक्षुरकः अद्विजम् — महारसा: अद्विजम् — शिलाजतु अद्विजा — सैंहली | अद्विभूतया — आखुकर्णी अद्रिः पर्वतः | अधर : - ओष्टः अधरा ४१८ अधःपुष्पी - गोजिह्वा अधः शल्यः -- अपामार्गः अधः शिखरम् — शिरादीनि अधिककण्टकः- यासः अधिकण्टकः-यासः | अधुनातनम् — कालत्रयम् अधोमुखा — गोजिहा | अभ्यमृता - शुक्रभाण्डी अध्यर्क:- राजार्कः अध्वग:-अश्वखरजः अनडुत् ४२७ | अनड्वान् - बलीवर्दः ४३१,४३६,४३७, अनन्तम्- अभ्रकम् ४४० । अनन्तः यास: For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir अनन्तः- -सर्पः | अनन्ता ४२१ अनन्ता ४३९ | अनन्ता -- अग्निमन्थः अनन्ता- अवनी अनन्ता-दुर्वा | अनन्ता -- बहुला अनभिलाषः --- अरोचकम् अनलप्रभा - ज्योतिष्मती अनल: - चित्रक: अनल:- पित्तम् अनल: भल्लातकः अनल:- - सुवर्णम् अनवस्थानः वायुः अनागतम् -- कालत्रयम् अनागतार्तवा - गौरी अनातप:- छाया अनामयम्— कुशलम् अनामिका - अङ्गुल्यादीनि अनार्जवम् व्याधिः अनार्तः-नीरोगः | अनार्यक्रम् — अगरु | अनार्यकम् — काष्टागरु अनिमिष :- मत्स्य: अनिर्वाण:-लेष्मा अनिलघ्नकः - विभीतक: अनिलः–पञ्चभूतानि अनिल:-- - वायुः | अनिलान्तकः - इङ्गुदी | अनिलापहः – कुलित्थ: | अनिलामयः — वातव्याधिः अनुकूला-दन्ती | अनुकेसरोच्चाटा-मुस्ता | अनुजम् - प्रपौण्डरीकम् अनुमति :- पूर्णिमा अनुष्णवाहिका - दूर्वा | अनूपजम् - आर्द्रकम् | अनूपदेशः ३२१
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy