________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टौ५५ शतपर्वा दूर्वा, वंशः, वचा च । ५६ रोचनी-त्रित्, कम्पिल्लकः, गोरोचना च । १७ विशल्या-लागली, दन्ती, गुडूची च। ६८ रक्तसारः-पतङ्गः, खदिरः, रक्तचन्दनं च । ५९ श्रेयसी-हरीतकी, रास्ना, गजपिप्पली च। ६० शृङ्गी-अतिविषा, कर्कटशृङ्गी, ऋषभश्च ।। ६१ कच्छुरा–यवासकः, दुरालभा, कपिकच्छूश्च । ६२ मण्डूकपर्णी-ब्राह्मी, मञ्जिष्ठा, अरुलकश्च । ६३ कालस्कन्धा-तिन्दुकः, श्यामखदिरः, तमालश्च । ६४ लाङ्गली-ऋषभः, स्य(स्व)यंगुप्ता, पृष्टि(नि)पर्णी च । ६५ समझा-बला, मञ्जिष्ठा, खदिरका च । ६६ अक्षीयः-सौभाञ्जनम्, महानिम्बः, समुद्रलवणं च। ६७ अञ्जनम्-कृष्णाञ्जनम्, पुष्पाञ्जनम्, रसाञ्जनं च । ६८ मधुरसा-द्राक्षा, मूर्वा, काश्मरी च । ६९ स्वादुरसा-मृद्वीका, शतावरी, काकोली च । ७० वसुकः-अकेः, पांशुलवणम्, उ(तु)रुष्कश्च । ७१ वशिरः-अपामार्गः, समुद्रलवणम्, पिप्पली च । ७२ सहा-मुद्गपर्णी, बला, तरणी च । ७३ विमहा(?)-सहा, माषपर्णी, महाबला च। ७४ हरीतकी-वयस्था, क्षीरकाकोली, गुडूची च । ७५ पीतदारु:-दारुहरिद्रा, देवदारुः, सरलश्च । ७६ क्षीरिणी-दुग्धिका, शिखिनी, सारिवा च । ७७ ऋष्यप्रोक्ता-अतिवला, शतावरी, कपिकच्छूश्च । ७८ क्षीरी–विदारी, काकोली, औदुम्बरश्च । ७९ अमृता-गुडूची, हरीतकी, धात्री च ।
इति व्यर्थानि ।
For Private and Personal Use Only