SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एकार्थाद्यभिधानद्रव्यावलिः । अथ नानार्थानि वक्ष्यामः । भृङ्गराजश्च भृङ्गारभ्रमरेषु प्रयोगतः (?) । चतुर्थी तु विजानीयाद्भृङ्गशब्दविभुक्षणम् (१) ॥ १ ॥ सौवर्चल ——*- * - । ग्रीवाभरणकं चैव चतुर्षु रुचकं मतम् ॥२॥ वृक्ष-* - * - । तथा च कृष्णलवणं तिलकं मेचसुः (?) स्मृतम् ।। ३ ।। काकाह्वा काकमाची च काकोली काकणन्तिका । काकनासा काकजङ्घा काकोदुम्बरिकाऽपि च सप्तस्वर्थेषु कथितः काकशब्दो विचक्षणैः ॥ ४ ॥ सर्पद्विरदमेषेषु सीस के नागकेसरे । नागदन्त्यां नागवल्यां नागशब्दो (ब्द) विनिर्दिशेत् ।। ५ ।। अक्षशब्दः स्मृतोऽष्टासु सौवर्चलविभीतके । कर्षरुद्राक्षपद्माक्षशकटेन्द्रियपाशके ॥ ६ ॥ मांसे द्रवे चेक्षुरसे पारदे मधुरादिषु । बालरोगे (जले रागे) विषे नीरे रसे (सो) नवसु वक्ष्यते ॥ ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir इति राजनिघण्टुयुते धन्वन्तरीये निघण्टावेकार्थाद्यभिधानद्रव्यावलिः समाप्ता ॥ १ ॥ समाप्तोऽयं राजनिघण्टुयुतधन्वन्तरीयनिघण्टुः । ॥ शिवमस्तु ॥ For Private and Personal Use Only ४४१
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy