SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३८ धन्वन्तरीयनिघण्टौ९२ पुष्पफलम्-कूष्माण्डम्, कपित्थश्च। ९८ शीतशिवम्-सैन्धवम्, मिश्रेया च । ९३ श्रीपी-काश्मरी, कट्फलं च । ९९ मोचा-कदली, शाल्मली च। ९४ नन्दीवृक्षः-तूणिकम्, काश्मरी च । १०० अङ्गारवल्ली-भाजी, गुञ्जा च । ९५ वितुन्नकम्-धान्यकम् , तुत्थं च । १०१ वारि-चालकम्, उदकं च । ९६ भृङ्गः-भृङ्गराजा, त्वक् च । १०२ कोशातकी-महाकोशातकी,राज९७ गन्धारी-दुरालभा,गन्धपलाशी च। कोशातकी च। इति व्यर्थानि। अथ यर्थानि वक्ष्यामः । १ सौवीरकम् -अञ्जनम् , काञ्जिकम् , बदरं च । २ अरिष्ट:-निम्बः, रसोनः, वासकश्च । ३ महौपधम्-अतिविषम् , शुण्ठी, रसोनश्च । ४ दुस्पर्शा-दुरालभा, कण्टकारिका, कपिकच्छूश्च । ५ कृष्णा-पिप्पली, शालिका, अञ्जनं च । ६ उपकुञ्चिका-जीरकद्वयम्, एला च । ७ अमृता-गुडूची, हरीतकी आमलकी च । < पिण्डा-हरिद्रा, खजूरी, हिडपत्रिका च । ९ सोमवल्ली-बाकुची, गुडची, ब्राह्मी, च । १० शुकः--शिरीपः, स्थौणेयकम, तालीस(श)पत्रं च । ११ काला-उपकुश्चिका, वित्, नलिका च । १२ कालमेपी-मञ्जिष्ठा, स्योनाकः, वाकुचिका च । १३ कालानुसार्यकः-तगरम्, कालीयकम्, शैलेयकश्च । १४ पलाशः-किंशुकम्, शढी, पत्रकश्च । १५ मोचा-कदली, शाल्मली, सौभाञ्जनश्च । १६ पृथ्वीका-हिडपत्रिका, उपकुञ्चिका, सूक्ष्मै(बृहदे)ला च १७ लता-प्रियङ्गुः, सारिवा, ज्योतिष्मती च । १८ मधु-क्षौद्रम्, पुष्परसः, मद्यं च । १९ सुरभी-सल्लकी, एलवालुकम्, मुरा च । २० श्वाह्वः(?)–श्रीवासकम्, बिल्वः, लवङ्गश्च । २१ शिलाहा–शिलाजतु, शैलेयकम्, मनःशिला च । २२ चाम्पेयः-चम्पकः, नागकेसरम्, पद्मकिञ्जल्कश्च । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy