SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एकार्थाभिधानद्रव्यावलिः । | ६१ अपराजिता - श्वेतवला, र्णिका च । २९ मूर्वी - पीलुपर्णी, विम्बी च । ३० अग्निमुखी - भल्लातकी, लाङ्गली च । ३१ अग्निशिखः-कुसुम्भम् कुङ्कुमं च । ६२ पारावतपदी - काकजङ्घा, ३२ क्लीतिका - मधुयष्टिका, नीलिका च । ष्मती च । ३३ आस्फोता - सारिवा, गिरिकर्णिका ६३ यवफलम् - वंशः, कुटजम् । ६४ बालपत्रः - खदिरः, यवासश्च । ६९ रुहा - दूर्वा, मांसरोहिणी च । ६६ अरिष्टः - निम्बः, रसोनश्च । ६७ धारा-गुडूची, क्षीरकाकोली च । ६८ चित्रा - इन्द्रवारुणी, बृहद्दन्ती च । ६९ पद्मा - पद्मचारिणी, भाङ्ग च । ७० अमृणालम् - लामज्जकम्, उशीरं च । ७१ गन्धकली - प्रियङ्गुः, चम्पककलिका Acharya Shri Kailassagarsuri Gyanmandir च । । । च । ३४ अमोघा - पाटला, विडङ्गव । ३५ अञ्जनम् - स्रोतोञ्जनम्, सौवीरं च ३६ अग्निः - चित्रकः, भल्लातश्च । १७ रोचनः- कम्पिल्लः, रोचना च । ३८ श्वेतदूर्वा - गोलोमी, वचा च । ३९ कणा - पिप्पली, जीरकं च । ४० शारदी-सारिवा, जलपिप्पली च ४१ कृमिघ्नः - विडङ्गम्, हरिद्रा च । ४२ देवी - पूर्वा, स्पृक्का च । ४३ अरुणम् - मञ्जिष्ठा, अतिविषा च ४४ श्यामा - सारिवा, प्रियङ्गुश्च । ४५ चर्मकषा - मांसरोहिणी, सातला ४६ उग्रगन्धा - वचा, यवानी च । ४७ मथुरा - काकोली, जीवकश्च । ४८ मधुरम् - विषम्, जीविकम् । ४९ चोचम्-त्वक्, पालेवतम् । । ७२ ऐन्द्री - इन्द्रवारुणी, इन्द्राणी च । ७३ तुण्डीकेरी - विम्बिका, कार्पासी च । ७४ नतम् - तगरम्, स्योनाकश्च । ७५ शकुलादनी - कटुका, जलपिप्पली च ५० निर्गुण्डी - शेफालिका, नीलसिन्धु - ७९ तेजनी - तेजोवती, मूर्वा च । वारश्च । ५१ पोटगलः - काशः, नलश्व । १२ शीतलशिवम्-सैन्धवम्, मिश्रेया च ४३७ गिरिक ज्योति - च । १९ त्रिपुटा - त्रिवृत्, सूक्ष्मैला च । ६० प्रत्यक्श्रेणी -दन्ती, द्रवन्ती च । ८० कटम्भरा - कटुका, स्योनाकश्च । | ८१ कर्कशम् - कासमर्दः, कम्पिल्लकश्च । कुलकम् - पटोलम्, काकतिन्दुकं च । ८२ ८४ ५३ करञ्जः - करजः, नखच । |८३ पुष्करम् - पुष्करमूलम्, पयाक्षश्च । १४ अलोमशा-काकजङ्घा, कासीसं च ११ दीर्घमूला - शालिपर्णी, यवासकश्च । १६ मरुकः - जम्बीरकः, दमनकश्च । १७ परिव्याधः - जलवेतसः, कर्णिकारश्च । १८ अजशृङ्गी - कर्कटशृङ्गी, विषाणिका ८५ ८६ तेजनः - शरः, वेणुश्च । शतवीर्या - शतावरी, दूर्वा च । सहस्रवीर्या - ऊर्ध्व कण्टकः, च । ७६ भण्डी रिका - मञ्जिष्ठा, तण्डुलीयच । ७७ दधि - श्रीवासकः, गोरसश्च । ७८ क्षारः - यवक्षारः, सर्जिकाक्षारश्च । For Private and Personal Use Only शता वरी च । ८७ दन्तशठः - जम्बीरः, कपित्थव । ८८ दन्तशठा - चाङ्गेरी, आम्लिका च । ८९ लोणित्थः - चाङ्गेरी, लोणिशाकं च । ९० अम्लिका - चाङ्गेरी, तिन्तिडीकं च । ९१ कुवलयम् - नीलपद्मम्, बदरं च ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy