________________
Shri Mahavir Jain Aradhana Kendra
४३६
१९ सोमकः - कूष्माण्डकः । ६० राजकर्कटिका - कर्कारुः । ६१ व्यडम्बः एरण्डः ।
६२ वासन्तः - कृष्णमुद्गः । ६३ शारदः- पीतमुद्गः । ६४ हरिमन्थः - चणकः ।
६९ मुकुष्टकः - मकुष्ठकः । ६६ प्रियङ्गुः - कङ्गुः । ६७ हरेणुः - सतीनकः ६८ उमा - अतसी ।
।
६९ विष्णुक्रान्ता - अपराजिता । ७० नारायणी - शतावरी । ७१ कुमारः - जीवकः । ७२ पलल:- तिलकल्कः । ७३ पलम् - मांसम् ।
७४ वल्लुरम् - शुष्कमांसम् । ७५ नागवल्ली - ताम्बूली 1
www.kobatirth.org
धन्वन्तरीयनिघण्टौ -
७७
| ७६ धत्तूरफलम् - मातुलानी । सुवर्चला - आदित्यपर्णी । ७८ पाटला-पाटलीपुष्पम् । |७९ एकविषा - त्रिवृत् ।
।
७
१ मधु - माक्षिकम्, माकं च । २ पयः - क्षीरम्, उदकं च । ३ पिण्याकम्-तिलकल्कम्, तुरुष्कश्च ४ शिग्रुः - सौभाञ्जनम्, हरीतशाकश्च । ५ प्रियङ्गुः - गन्धद्रव्यम्, कङ्गुख ! ६ धान्यम् - धान्यकम्, व्रीह्यादिकं च सीरी-लाङ्गलीका, दर्भविशेषश्च । ८ शताहा - शतपुष्पा, शतावरी च ९ उदुम्बरम् - क्षीरवृक्षः, ताम्रं च । १० विश्वा - शुण्ठी, अतिविषा च । ११ जया - तर्कारी, हरीतकी च । १२ राजादनम् - क्षीरिका, पियालव १३ अम्बु- वालकम्, उदकं च । १४ केसरम् - किञ्जल्कम्, नागकेसरम् ।
।
८० पृथुका - आज्यतण्डुला ।
८९ यवकः - गोधूमः ।
८२ यवः - सितशुकः ।
८३ कोरदूषः - कोद्रवः ।
Acharya Shri Kailassagarsuri Gyanmandir
८४ पुत्रम् - पुत्रजीवकः । |८५ कालशाकम् - कालिकाशाकम् । ८६ नन्दीमुखः - गोधूमः ।
८७ अक्षतधान्यम् - यवः । ८८ अतसी - नन्दमुखी । ८९ कुमारी - मुद्रपर्णी ।
इत्येकार्थानि ।
९० अलाबुका - अलाबूः । ९१ मातुलम् - मातुलफलम् ।
अथ द्व्यर्थानि ।
१८
१९ गन्धकम् - गन्धकः, पाषाणगन्धरथ । १६ कुण्डली - गुडूची, कोविदारश्च । ७ क्रमुकः- श्वेतरोधः, पूगश्च । बृहती - सिंही, वासा च । १९ पिच्छला - शाल्मली, शिंशपा च । कटुका - नागबला, मृणालच । सेव्यम् - लामज्जकम्, उशीरं च । २२ वृक्षाम्लम् - अम्लिका, फलं च । २३ दीप्यकम् - यवानी, अजमोदा च । २४ कारवी - अजमोदा, शतपुष्पा च । २५ कबरी - अजगन्धा, हिङ्गुपत्रिका च । २६ स्वादुकण्टका- गोक्षुरकः, विकङ्कतश्च २७ ब्राह्मणी-स्पृक्का, भाङ्ग च । २८ मधूलिका - मधुयष्टिका, मूर्वा च ।
।
२०
२१
For Private and Personal Use Only