SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४३६ १९ सोमकः - कूष्माण्डकः । ६० राजकर्कटिका - कर्कारुः । ६१ व्यडम्बः एरण्डः । ६२ वासन्तः - कृष्णमुद्गः । ६३ शारदः- पीतमुद्गः । ६४ हरिमन्थः - चणकः । ६९ मुकुष्टकः - मकुष्ठकः । ६६ प्रियङ्गुः - कङ्गुः । ६७ हरेणुः - सतीनकः ६८ उमा - अतसी । । ६९ विष्णुक्रान्ता - अपराजिता । ७० नारायणी - शतावरी । ७१ कुमारः - जीवकः । ७२ पलल:- तिलकल्कः । ७३ पलम् - मांसम् । ७४ वल्लुरम् - शुष्कमांसम् । ७५ नागवल्ली - ताम्बूली 1 www.kobatirth.org धन्वन्तरीयनिघण्टौ - ७७ | ७६ धत्तूरफलम् - मातुलानी । सुवर्चला - आदित्यपर्णी । ७८ पाटला-पाटलीपुष्पम् । |७९ एकविषा - त्रिवृत् । । ७ १ मधु - माक्षिकम्, माकं च । २ पयः - क्षीरम्, उदकं च । ३ पिण्याकम्-तिलकल्कम्, तुरुष्कश्च ४ शिग्रुः - सौभाञ्जनम्, हरीतशाकश्च । ५ प्रियङ्गुः - गन्धद्रव्यम्, कङ्गुख ! ६ धान्यम् - धान्यकम्, व्रीह्यादिकं च सीरी-लाङ्गलीका, दर्भविशेषश्च । ८ शताहा - शतपुष्पा, शतावरी च ९ उदुम्बरम् - क्षीरवृक्षः, ताम्रं च । १० विश्वा - शुण्ठी, अतिविषा च । ११ जया - तर्कारी, हरीतकी च । १२ राजादनम् - क्षीरिका, पियालव १३ अम्बु- वालकम्, उदकं च । १४ केसरम् - किञ्जल्कम्, नागकेसरम् । । ८० पृथुका - आज्यतण्डुला । ८९ यवकः - गोधूमः । ८२ यवः - सितशुकः । ८३ कोरदूषः - कोद्रवः । Acharya Shri Kailassagarsuri Gyanmandir ८४ पुत्रम् - पुत्रजीवकः । |८५ कालशाकम् - कालिकाशाकम् । ८६ नन्दीमुखः - गोधूमः । ८७ अक्षतधान्यम् - यवः । ८८ अतसी - नन्दमुखी । ८९ कुमारी - मुद्रपर्णी । इत्येकार्थानि । ९० अलाबुका - अलाबूः । ९१ मातुलम् - मातुलफलम् । अथ द्व्यर्थानि । १८ १९ गन्धकम् - गन्धकः, पाषाणगन्धरथ । १६ कुण्डली - गुडूची, कोविदारश्च । ७ क्रमुकः- श्वेतरोधः, पूगश्च । बृहती - सिंही, वासा च । १९ पिच्छला - शाल्मली, शिंशपा च । कटुका - नागबला, मृणालच । सेव्यम् - लामज्जकम्, उशीरं च । २२ वृक्षाम्लम् - अम्लिका, फलं च । २३ दीप्यकम् - यवानी, अजमोदा च । २४ कारवी - अजमोदा, शतपुष्पा च । २५ कबरी - अजगन्धा, हिङ्गुपत्रिका च । २६ स्वादुकण्टका- गोक्षुरकः, विकङ्कतश्च २७ ब्राह्मणी-स्पृक्का, भाङ्ग च । २८ मधूलिका - मधुयष्टिका, मूर्वा च । । २० २१ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy