SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ त्रयोविंशो वर्गः] राजनिघण्दुः । गण्डदूर्वा गवाक्षी चे चित्रायामृक्षमेकतः ॥५॥ रास्ना पाठा प्रियङ्गुश्च सितक्षुद्रा हरीतकी । श्रेयस्यां चेति संप्रोक्ता अम्बष्ठा गजपिप्पली ॥६॥ इति सप्तार्थाः । अथाष्टार्थाः। विजया काञ्चनद्वंद्वं मञ्जिष्ठा च वचा तथा । स्यात्तथा श्वेतनिर्गुण्डी जयन्ती काञ्जिकाऽभया ॥ १ ॥ एरण्डनद्याम्रलताकरञ्जाः स्याब्रह्मदण्डी पनसः कुसुम्भः । स्याद्गोक्षुरः कण्टफले च धूर्तो भिषग्भिरष्टाविति संपदिष्टाः॥२॥ खणे कपिच्छे दधिनारिकेरयोः स्याज्जीवके चेत्स्थलपद्मफे तथा । मयूरकेतौ समधूकके तथा माङ्गल्यमष्टाविति संप्रचक्षते ॥ ३ ॥ इत्यष्टार्थाः । अथ नवार्थाः। वातारिर्जतुकायां च भल्यां मीलदवञ्ज(शतमूलीविडङ्ग)योः। टेटुकामण्डयोभा निर्गुण्ड्यां सूरणे स्मृतः॥१॥धात्री गुडूची रास्ता च द्विधा दूर्वा हरीतकी।लिङ्गिनी तुवरी मद्यं धीमतायां नैवौषधी ॥२॥ ब्राह्मी वराही लशुनी विषं च शुक्लादिकन्दः सितकण्टकारी । भूम्याहुली चेदपराजिता च शुण्ठीति चैतासु महौषधी स्यात् ॥ ३ ॥ इति नवार्थाः। अथ दशार्थाः। सितायां वाकुची दूर्वा मद्यं धात्री कुटुम्बिनी । चन्द्रिका च प्रिया पिङ्गा बायमाणा च तेजिनी ॥१॥ इति दशार्थाः । १ ज. झ. ढ, च सिमाक्षु। २ ज. झ. ट. की।ई। ३ ट, नवौषधम् । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy