________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टो
[ एकार्थादि:च प्रचक्षते ॥ १ ॥ सातला क्षीरकाकोली विभाण्डी चाजभृङ्गिका । कुञ्जरो दर्दुरश्चैव षड्विषाणीति कीर्तिताः ॥२॥ नीलदूर्वा निशाभश्च रोचना च हरीतकी । बहुपुष्पी भिषग्वर्यैः शिलायां षडमी स्मृताः॥३॥निम्बखजूरितालीसं मरिचं वृन्तमूलकम् । पलाण्डुश्चेति षडमी निम्बसंज्ञाः प्रकीर्तिताः ॥ ४ ॥ मूर्वा स्पृक्का सहदेवी देवद्रोणी च केसरम् । आदित्यभक्ता पडिति देवीसंज्ञाः प्रकीर्तिताः ॥५॥ब्राह्मणः क्षत्रियो वैश्यो दन्तःसर्पःखगस्तथा।द्विजद्विजन्मशब्दाभ्यामीरिताः सूरिभिः सदा ॥६॥ गवादनी चैव दूर्वा गण्डदूर्वा च हस्तिनी । प्रतीची मदिरा चेति वारुण्यां षट्सुसंमता ॥७॥ हपुषा पीतनिर्गुण्डी विष्णुक्रान्ता जयन्तिको । सिताद्रिकर्णीशविन्यौ षडेता अपराजिताः ॥ ८॥ कुमारी च वराही च वन्ध्याकर्कोटकी मृदुः। स्थूलैला स्थूलपर्णी च पदकन्याश्च कुमारिकाः ॥९॥ बीजद्रुमे गजे चैव सीसके नागकेसरे । विषे च पन्नगे चैव षट्सूक्तो नाग इत्यपि ॥ १० ॥ सूक्ष्मैला च महाराष्ट्री मत्स्याक्षी काकमाचिका । गण्डदूर्वा च गण्डूकी मत्स्यादन्यां षडीरिताः ॥११॥ मेणे कलिङ्ग कोशाने शल्ये काके च धूर्तके । मदनश्च समाख्यातः षडमी समुदाहृताः (षट्स्वमीषु भिषग्वरैः) ॥ १२ ॥ दोडी गुडूची मेदा च काकोली हरिणी तथा । जीवन्ती चैव षट् प्रोक्ता जीवन्त्यां च भिषग्वरैः ॥ १३ ॥ धूम्राटभृङ्गयोः खलु मांसले च प्लक्षे शिरीषे कुटजे कुलिङ्गे । द्राक्षा च दूर्वा जरणा कणा च कृष्णाभिधा वाकुचिका कदुश्च ॥ १४॥
इति षडर्थाः ।
अथ सप्तार्थाः।
भद्रायां तु बला नीली दन्ती काश्मरी सारिवा । श्वेताद्रिकर्णी गौरी च सप्त प्रोक्ता भिषग्वरैः ॥ १॥ मञ्जिष्ठा कटुका पथ्या काश्मरी चन्द्रवल्लभा । वन्दाको रजनी चैव रोहिण्यां सप्त च स्मृताः ॥२॥ धात्री बहुफलायां स्याच्छदिनी काकमाचिका । काम्भोजी च शशाण्डूली कंडुहुञ्ची च वालुकी ॥ ३ ॥ मण्डूकी ब्रह्मजा शङ्खपुष्पी ज्योतिष्मती मुनिः। विष्णुक्रान्ता वचा श्वेता मेध्यायां सप्त संमताः ॥४॥ आखुकर्णी सुतश्रेणी इन्द्राहा च कलिङ्गकः।
१ ट. 'रिकासीसं । २ ज. झ. ढ. देवद्रोणा । ३ ज. का । शीतादिक । ४ झ. G. डोडी । ५ ज. झ. द. 'रिका । श्वे' । ६ ज. ट. कटुहु।
For Private and Personal Use Only