________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३ त्रयोविंशो वर्गः]
४३१
राजनिघण्टुः। अथ पञ्चार्थाः।
अजमोदाऽजगन्धा च शिखण्डी कोकिलाक्षकः ॥१॥ अपामार्गस्तु पञ्चैते मयूर इति शब्दिताः। कदली शाल्मली मोदा नीली शोभाञ्जनं तथा ॥२॥ पञ्चस्वेतेषु मोचाख्यां प्रयुञ्जन्ति भिषग्वराः । सुरभिः शल्लकी बोकं कदम्बश्चम्पकः मुरा ॥३॥ ययो दर्भो हरिद्रा च पवित्रे हिज्जलस्तिलः । यवानी जीरकश्चैव मोदाऽब्जा रक्तचित्रकः ॥ ४॥ निम्बुश्चेति च पञ्चैवं दीप्यकाः समुदाहृताः। कपिकच्छः कोविदारः पन्नगः कृतमालकः ॥५॥ तथा छिन्नरुहा चेति कुण्डलीपञ्चकं स्मृतम् । शलाटुरग्निमन्थश्च क्षुद्राग्निमथनं तथा ॥ ६ ॥ काश्मीरी शिंशपा चैव श्रीपर्णी पञ्चधा स्मृता । महासमङ्गा वन्दाका जतुका चामृतस्रवा ॥७॥ महामेदा च पञ्चैता ज्ञेया वृक्षरुहा बुधैः । गोविशेष मृगादन्यां शिंशपारेणुकाद्वयोः ॥ ८॥ रीत्यन्तरे च विबुधैः कपिला पञ्चसु स्मृता । कायस्थायां च काकोल्यौ पथ्यैला बहुमञ्जरी ॥ ९॥ व्यालस्तु चित्रकव्याघ्रसिंहदुष्टद्विपादिपु । वृन्ताके चान्यवारुण्यां क्षुद्रायां चिर्भिटाह्वये ॥१०॥ लिङ्गिन्यां चेति पञ्चसु ज्ञेया चित्रफला बुधैः । वर्वरो हिङ्गुले वाले भारङ्गयां हरिचन्दने ॥ ११ ॥ असिते चार्जके चैव कथितः शास्त्रकोविदः। यवान्यामजमोदायां वचायां दीप्यके तथा ॥ १२ ॥ अरक्तलशुने चैव ह्युग्रग्रन्था तु पञ्चसु । महाबलायां संप्रोक्ता सहदेवी तु नीलिनी ॥ १३ ॥ वत्सादनी देवसहा पिप्पली पञ्चसु स्मृता । ज्योतिष्मत्यां काकतुण्ड्यां काकमाच्यां तथैव च ॥ १४ ॥ वायसी काकजङ्घायां काक्यां चैव तु पञ्चधा । लिङ्गिनी स्वर्णजीवन्ती रौद्री स्यान्नाकुली तथा ॥ १५॥ वन्ध्याकर्कोटकी चैव ईश्वर्या संप्रकीर्त्यते ॥१७॥] वसन्तदूत्यां गणिकारिकाम्रवासन्तिकापाटलकोकिलाश्च । वत्सादनी वाकुचिका गुडूची सोमा समण्डूकिकसोमवल्लयाम् ॥ १७ ॥ चक्री नखान्तरे कोके दद्रुघ्ने तिनिशे खरे । सिन्धुजे तिलके धात्र्यां पारदे टकणे शिवम् ॥ १८ ॥ जाती सुरीरी कटुतुम्बिनी च चुच्छुन्दरी रेणुरसाऽजपुत्री। स्वर्णेऽप्यथो गुग्गुलुकेसराखुशठेषु धीराः कनकं वदन्ति ॥ १९॥
इति पञ्चार्थाः ।
अथ षडाः ।
वृहदलावरी ताली कटुकाऽतिविषा तथा । काकोली चैव षड्वर्ग वीरायां
For Private and Personal Use Only