________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
४३० परिशिष्टो
[ एकार्थादिःमण्डूके च हरिः स्मृतः। श्यामालङ्का त्रिपुटायां स्थूलैला वृत्तमल्लिका ॥ ७ ॥ लोहं च लोहजे कांस्ये कृष्णलोहे तथाऽगुरौ । खर्या नारिकेरे च ताले वंशे दुरारुहा ॥ ८ ॥ शुण्ठी मरीचपिप्पल्या कणामूलं षडूषणम् । अग्निस्त्वरुकरे जारे निम्बुके चित्रके तथा ॥ ९ ॥ भूताङ्कुशस्त्वपामार्गे सुकुमारश्च राजिका । त्वचे चाक्षवले चैव प्रोक्तस्तत्र भिषग्वरैः (?) ॥१०॥ शमी हरिद्रा वृद्धिश्च लक्ष्मी स्यात्पद्मचारिणी । जम्बूकी सोममत्स्याक्षी क्रोडि(डी) ब्राह्मी च कीर्तिता ॥ ११ ॥ मार्कवे भ्रामरे भृङ्गस्त्वचे पक्षिविशेषके । रोचनं स्याहाडिमके जम्भे निम्बे च पूरके ॥१२॥ सिताज्ये दमने व्याने रुग्भेदे पुण्डरीककः। जलजं मौक्तिके शके लोणक्षारे लवङ्गके ॥ १३ ॥ वन्ध्याकर्कोटकी चैव बृहत्यन्या च लक्ष्मणा । सुतदा पुत्रदायां तु चतस्रः परिकीर्तिताः ॥ १४ ॥ उशीरं गृञ्जनं चैव मधुपुष्पं च वञ्जलः । दीर्घपत्रे च केतक्यां कन्यायां दीर्घपत्रिका ॥ १५ ॥ वासन्ते रुचके प्लैक्षः कलिङ्गे देवसर्पपे । लामजके दीर्घमूलं यासे वेल्लन्तरे शठे ॥ १६ ॥ तथा स्याच्छालिपण्यां च दीर्घमूला स्मृता बुधैः। रामायां त्रायमाणायां कन्याऽशोकश्च सातला ॥ १७ ॥ अमृतं वेदनक्षारे सुधायां च तथा विषे । वराहः शिशुमारे च वाराह्यां सूकरे घने ॥ १८ ॥ वाराहे वञ्जुले कासे नादेयी जलवेतसे । शारदो वकुले राष्ट्रयां सारिवाकृष्णमुद्गयोः ॥ १९ ॥ कुब्जके वार्पिकायां च फलिन्यां योपिति प्रिया । काश्मीरं कुङ्कुमे देशे पौष्करे मृगनाभिजे ॥ २० ॥ केसरो बकुले हेम्नि किञ्जल्के च कसीसके । जम्बीरः स्यान्मरुबके गुच्छे चार्जुनयुग्मके ॥२१॥ [* वस्तुके वसुराजार्ककृष्णागरुपुनर्नवाः। जपानृकन्दान्यक्षुद्रामुचुकुन्देषु लक्ष्मणा ॥ २२ ॥ हर्पणे सारसे कामी चक्रे पारावते तथा। मूषके कुक्कुटे क्रौड्यां वृश्चिके च बहुप्रजः ॥२३॥ अजशृङ्गी च मञ्जिष्ठायुक्ता कर्कटसृङ्गिका । प्रतिविषासमायुक्ता शृङ्गयां चैव प्रशस्यते ॥२४॥ सुरसे तुलसीब्राह्मीनिगुण्डीकणयुक्ताकर्कगुग्गुलुः (?)। चीणायां कारवल्लयां च पचायां लवणे पटुः ॥ २५ ॥ पाटल्यां श्यामकिणिही ताम्रवल्ली तथाऽपरम् । जीवन्तिका ताम्रपुष्पी कथिताः शास्त्रकोविदः ॥ २६ ॥ हिङ्गुले कुकुमे रक्तमझे चोक्तं च पद्मके। दुग्धी गोडुभोंपलाशे (?) काकोल्यां दुग्धफेनके ॥ २७ ।। मुसली स्वर्गुली चैव कण्टकारीन्द्रवारुणी। आख्याता हेमपुप्प्यां च नानार्थज्ञविशारदैः ॥ २८ ॥ निशायां चैव नीलिन्यां हरिद्रायामलक्तके । रजनीति समाख्याता आयुर्वेदेपु धीमता ॥ २९ ॥
इति चतुरर्थाः । * एतच्चिद्वगतं जपुस्तकेऽधिकं दृश्यते । १ ट. वासके । २ ट. ह्यक्षः । ३ ज. छतरे।
For Private and Personal Use Only