________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३ त्रयोविंशो वर्गः] राजनिघण्टुः।
४२९ विषदोड्यां महानिम्बे मदने विषमुष्टिकः । तगरे कुङ्कमे प्रोक्तो धत्तूरे च शठः स्मृतः ॥ ४० ॥ कपित्थः स्वर्णयूथ्यां च कूष्माण्डे नागपुष्पके । तिलके चातिमुक्ते च इक्षुभेदे च पुण्डूकः ॥४१॥ आखोटे वारुणी चैव गवाक्ष्यां चर्मवादिनी। तोयवल्लयां च काण्डीरो महादुग्धाऽमृतस्रवा ॥ ४२ ॥ पृथ्व्यां पुनर्नवा मेदा धारिणी च प्रशस्यते । मुचुकुन्दे जयापुष्पे गणेया हरिवल्लभा॥४३॥ कामुके लघुकाश्मयां कैडर्योऽन्यकरञ्जके । द्राक्षान्तरे शिखरिणी नेवाल्यां दधिभेदके ॥ ४४ ॥ कुटजेन्द्रयवौ प्रोक्तौ पुष्पकासीसवत्सके । क्षौद्रे मद्यान्तरे प्रोक्तो मधुयष्टयां मधुः स्मृतः ॥ ४५ ॥ चटके स्वरसे चैव नीलकण्ठो मयूरके । शोणितं कुङ्कुमे रक्ते रक्तगन्ध इति स्मृतम् ॥ ४६ ॥ तर्कारी देवदाल्यां च अरण्यां वह्निमण्डले । वसर्या वृश्चिके चैव काकवन्ध्या सकृत्प्रजा ॥ ४७ ॥ कवङ्गयां च कटभ्यां च पटोल्यां दधिपुष्पिका । धत्तूरे केसरे हेम्नि सुवर्णं संप्रचक्षते ॥ ४८॥ सुवर्णायां हरिद्रायां वारुणी कणगुग्गुलुः। वाराह्यां शिशुमायर्यां च कन्दभेदे च सूकरी ॥ ४९ ॥ पलाण्वन्तरे लशुने मूले चाणक्यसंज्ञके । महाकन्दः समाख्यातो वैद्यशास्त्रार्थकोविदैः ॥ ५० ॥ लोहे च वनरम्भायां लघुपापाणभेदके । त्रिष्वेतेषु च गिरिजा प्रोक्ता यत्र भिषग्वरैः ॥५१॥ जरणः कासमर्दे तु रामठे कृष्णजीरके । स शमं जायते (?) तीक्ष्णं तगरे च प्रशस्यते ॥५२॥ दुरालभायां कपिकच्छुके स्यात्तथा शिखयाँ दुरभिग्रहा च । महासमङ्गा बहुपुत्रिका च सा सारिवा स्यात्फणिजिबिकायाम् ॥ ५३ ॥
इति व्यर्थाः।
अथ चतुर्थाः।
अम्लिकायां तु चाङ्गेयों मोचिका चाऽऽम्रचिञ्चके । वयस्थायां च काकोल्यौ दार्वी च सोमवल्लरी ॥१॥ जन्तुकायां पुत्रदाव्यां षट्पद्यां भ्रमरी त्वचौ । भ्रमरीचार(वाच)को वैद्यशास्त्रमायुष्मते (विशारदैः) स्मृतः (?) ॥२॥अभया चिमिटा वन्ध्याकर्कोटी च मृगादनी । पथ्यायां संप्रवक्ष्यन्ते चतस्रश्च भिषग्वरैः ॥ ३ ॥ कुष्ठे कुन्दुरुके निम्बे राजके राजभद्रकः । कटके काचवे लोहे तिलके गन्धभेदकः ॥ ४ ॥ मीनाख्यायां महाराष्ट्रयां काकमाच्यां ततः परम् । ब्रह्ममण्डूकिकायां तु मत्स्याक्षी च प्रचक्षते ॥ ५ ॥ नक्तञ्चरः कौशिके स्याद्वल्गुले दुण्डुले तुरे । शिफाऽजगन्धाकारव्यौ मेथिका चाजमोदिका ॥६॥ पञ्चास्ये मर्कटे चाश्वे
१ ज. ट. विषतुण्ड्यां । २ झ ढ. त्वरसे । ३ ज ट. त्वसौ। ४ ज. भ्रामरीवाचको।
For Private and Personal Use Only