________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२८ परिशिष्टो
[एकार्थादिःश्यामे शुभ्रकेशे च विश्रुतम् ॥ १८ ॥ कुन्दुरुको धूपभेदे शल्लक्यां च तृणान्तरे । पृथ्वीकायां हिडपत्री स्थूलैला कलिका स्मृता ॥ १९ ॥ शतपत्रो राजकीरे कमले पुष्पभेदके । न्यग्रोधस्त्वाखुपयों च विषपण्यां वटे स्मृतः ॥ २० ॥ क्षद्राग्निमन्थे तकारी जीमते चोग्निमन्थके। श्वेते रौप्ये च मीनाण्ड्यां सिता च परिकीर्तिता ॥ २१ ॥ सोमवल्कस्तु रीठायां कदरे कृष्णगर्भके । शैलेयके शिलाह्वा च कुनट्यां च शिलाजतौ ॥ २२ ॥ पाटलायां माषपण्यां काश्मी कृष्णवृन्तिका । जटामांस्यां च मांसे च लाक्षायां च पलं स्मृतम् ॥ २३ ॥ समझायां रक्तपादी मञ्जिष्टा च बला स्मृता । भल्लातके विल्वतरौ पार्थे वीरतरुः स्मृतः ॥ २४ ॥ दुःस्पर्शायां कण्टकारी कपिकच्छर्दुरालभा । वत्सादन्यां गुडूची च ताी च गजपिप्पली ॥ २५ ॥ ऑमण्डे पुष्करे कञ्जे पद्मपत्रं प्रचक्षते । कालेयकं तु दाव्यां च कुङ्कमे हरिचन्दने ॥ २६ ॥ श्रीखण्डे चाजगन्धे स्याच्छ्रीवेष्टे तिलपणिका । लोभ्रे पूगीफले चैव तूले च क्रमुकः स्मृतः ॥ २७॥ पिप्पल्यां यूथिकायां च जीरके माधवी भवेत् । अनमोदा शताह्वायां भिाशेश्चैव शतावरी ॥ २८ ॥ त्रपुस्यां कर्कटी तौसी तथा स्याद्वनकर्कटी । कुस्तुम्वर्या च भूधान्यां धान्यं ब्रीह्यादिकं स्मृतम् ॥ २९ ॥ त्रपुसी देवदाली च घोटिके शफले स्मृता । तण्डुल्यां यवतिक्ता च शशाण्डुल्यब्दनादयोः ॥ ३० ॥ सुरदारुगन्धवयोश्चण्डायां गन्धमादिनी। श्यामेक्षुके क्षुरकेऽपि काकाक्षे कोकिलाक्षकः ॥ ३१ ॥ वराङ्गं मस्तके गुह्ये त्वचायां च प्रशस्यते । कण्यों श्वेतकिणियां च कटभ्यां गिरिकर्णिका ॥ ३२॥ पतङ्गोऽर्के मधूके च पट्टरञ्जनके तथा । द्राक्षा च शतवीर्यायां दूर्वा चैव शतावरी ॥ ३३ ॥ शुण्ठी प्रतिविषा चैव विश्वायां च शतावरी । जया हरिद्रा विजया जयन्त्यां च प्रशस्यते ॥ ३४ ॥ कच्छुरायां दुरालम्भा स्वयंगुप्ता यवासकः । पुण्ड्रक्षो चाथ गोधूमे रसाले च प्रचक्षते ॥३५॥ द्राक्षायां तु रसाला स्याद्वक्ष्यते च भिषग्वरैः । हेमवत्यां वचा श्वेतक्षीरिणी लोमशा स्मृता ॥ ३६ ॥ विल्वे धात्रीफले चैव श्रीफलं चाऽऽचिक्कणे । जात्यां पक्षिविशेषे च कमलं सारसं स्मृतम् । तिलके च च्छिन्नरुहा सषवी केतकी भवेत् ॥३७॥ वंशः सर्जद्रुमे वेणौ कलाम्नाये च विभृ(कीर्ति)तः। सलिले वत्सनाभे च व्याले चैव विषं स्मृतम् ॥ ३८ ॥ स्थूलकन्दो मुखालुः स्यात्सरणं हस्तिकन्दकम् । आम्रातके पतिनकेऽप्यम्लिका च पलाशिका ॥ ३९ ॥
१ ज. झ. द. शृतश्रोग्यां। २ झ. द. चाभिम । ३ झ. द. कुण्डल्यां। ४ ज. जटामांसी च लाक्षायां सेलिक्त च । झ. ह. जटामांसी च लाक्षायां लाक्षायां च बलं । ५ ज. आमन्द्रे। ६ ज. ट. लीको घोटिकी श। ७८. दासर्ग। ८ ज.ट. कालानाये ।
For Private and Personal Use Only