________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३ त्रयोविंशो वर्गः ]
राजनिघण्टुः ।
४२७
ख्यातः पारदे च रसाञ्जने ।। ७६ ।। वल्लीकरखे सितपाटलायां कुबेरनेत्राऽथ जटादिमांस्याम् । मांसी रुदन्त्यां लवणे महीजे कान्तायसाइमे तु हि रोमकाख्यैम् ॥ ७७ ॥
इति व्यर्थाः ।
अथ व्यर्थाः ।
सितजे शतपत्रे च वासन्त्यां माधवी भवेत् । ज्योतिष्मत्यां किणिह्यां च सुपुप्यां कटभी स्मृता ।। १ ।। पुनर्नवेन्द्रगोपौ तु वर्षा भूर्दर्दुराः स्मृताः । सुकुमारस्तु श्यामाके चम्पके क्षत्रके तथा ॥ २ ॥ स्पृक्का तु सुकुमारायां नेपाली मालती स्मृता । महाबला गवाक्षी च गिरिकर्णी गवादनी ॥ ३ ॥ अरिष्टस्तक्रभेदे च निम्बे च लशुने तथा । कटुका वंशदूर्वास्तु शतपर्वा च किंशुकः ॥ ४ ॥ ज्योति
त्यां पलाशे च नन्दीवृक्षेऽथ लाङ्गली । हलिन्यां गजपिपल्यां नारिकेरे प्रशस्यते ॥ ५ ॥ कदम्बे मल्लिकाख्ये च शिरीपे वृत्तपुष्पकः । गिरिकर्णीन्द्रवारुण्यां पिण्डिन्यां च गवादनी ॥ ६ ॥ शिरीषे मधुके दन्त्यां मधुपुष्पं तु वञ्जलः । अशोके चैव भेरियां निचुले चाथ नाकुली || ७ || सर्पाक्ष्यां सितक्षुद्रायां यवतिक्तेऽथ दर्दुरः । भल्लातके ऋषभकेऽनडुहि च प्रशस्यते ॥ ८ ॥ मयूरके मेथिकायां चित्रके च भवेच्छिखी । कदल्यामजमोदायां गजे हस्तीति संज्ञका ॥ ९ ॥ अमोघा पद्मभेदेस्यात्पाटल्यां च विडङ्गके । कुल्माषः काञ्जिके वंशे गन्धमाल्य सुविश्रुतः ॥ १०॥ सोमायां (ख्या) महिषीवल्लीब्राह्मीहेमलताः स्मृताः । वंशे स्यान्नारिकेरे च ताले च तृणराजकः ॥ ११ ॥ मुस्तायामभ्रके मेघे घनश्वाथ पितृप्रियः । अगस्त्ये भृङ्गराजे च कालशाके च विश्रुतः ।। १२ ।। दन्तशठस्तु चाय जम्बीरेऽथ कपित्थके । दहनोऽरुष्करे प्रोक्तो वृश्चिकाल्यां च चित्र || १३ ॥ विडङ्गे च जयन्त्यां च मोटायां च बला स्मृता । आम्रातके शिरीषे च प्लक्षे चैत्र कपीतनः || १४ || कडुडुच्यां कारवल्ली काण्डीरे चीरपद्मके । यवासे क्षुद्रखदिरे कार्पासे च मरुद्भवा ।। १५ ।। समुद्रान्ता च स्पृक्कायां कार्पासे च यवासके । मण्डूकपर्णी मण्डक्यां मञ्जिष्ठादित्यकान्तयोः ॥ १६ ॥ ऋषभके तु वासायां बलीवर्दे वृपः स्मृतः । चाम्पेयं चम्पके प्रोक्तं किञ्जल्के नागकेसरे || १७ || उशीरे च लवङ्गे च श्रीखण्डे वारिसंभवः । पलितं शैलजे
१ ढ. लवणं । २ ज. झ. ट. सुत्रुल्यां । ३ ज झ ढ. गवाख्यां । ४८. सेरण्यां ॥ ५ ज. झ. ढ. भक आनद्धा च । ६ ज. काडी रे । ७ ज. चीरपत्रके । ढ. चणपत्रके ।
For Private and Personal Use Only