________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२६
परिशिष्टो
[ एकार्थादि:
शुनके ऋक्षे पद्मिन्यां नलिनी विभी । किंशुके प्रवरौ ख्यातौ आरूके परिकीर्तिताः (१) । ५३ ।। चित्रके मेथिकाबीजे ज्योतिष्कश्वाथ वार्षिके । त्रायमाणाऽन्यपुष्ट्यां च मेथिका चित्रमूलयोः ॥ ५४ ॥ वल्लरी चाथ कलभो धत्तरे च गजार्भके । तटिनीलिकयोरेला शिखण्डी च मयूरके ॥ ५५ ॥ सुवर्णयूथिकायां च कारवे रुचके तथा । तत्प्रोक्तं कृष्णलवणं दाडिमे च कपित्थके । स्मृतं कुचफलं शाकश्रेष्ठः कूष्माण्डके तथा ॥ ५६ ॥ कलिङ्गे च स्मृतश्चाथ खगो वायौ च पक्षिणि ॥ ५७ ॥ धनुर्वृक्षो धन्वनागे स स्याद्भल्लात इत्यपि । टेण्टुके खगशिम्ब्यां च पृथुशिम्ब्यथ चेतना || १८ || पथ्यऽरुष्कस्तु निचुले अशोके वञ्जुल: स्मृतः । कपिकच्छ्रां त्वपामार्गे मर्कटी चान्यपक्षिणि ॥ ५९ ॥ भारद्वाजो भवेद्वन्यकार्पासे चाथ गुग्गुलौ । दहनागुरौ पुरं च प्रोक्ताऽथ जतुपत्रिका ॥ ६० ॥ क्षुद्राश्मभेदे चाङ्गेर्यामतसी शालिपर्णिका । एकमूला तु कुम्भी स्यात्पाटलीद्रोपुष्पयोः ।। ६१ ।। वाराही च हरिक्रान्ता विष्णुक्रान्ताभिधा मता । सारङ्गवातके रङ्कौ शङ्खो वारिभवे नखे ॥ ६२ ॥ मांसलं तु फले प्रोक्तं वृन्ताके तु कलिङ्गके । निष्पत्रिकायां वंशाग्रे करीरं संप्रकीर्तितम् ॥ ६३ ॥ माषपर्ण्य तु गुञ्जायां काम्भोजी चाथ पूतना । गन्धमांस्यां हरीतक्यां चित्राङ्गं म्लेच्छतालयोः ॥ ६४ ॥ अङ्कोलके तु मदनं ख्यातं गन्धोत्कटे बुधैः । द्विनिशे शिशपायां तु भस्मगर्भः प्रकीर्तितः ॥ ६५ ॥ वाते मरुद्रदे चैव ख्यातो वैद्यैः समीरणः । क्षीरं दुग्धे वक्षीरे क्षवथुः क्षुतकासयोः ।। ६६ ।। सितमन्दारके पुष्पविशेषे कुरवः स्मृतः । सुषवी कटुहुञ्च्यां च विश्रुता स्थूलजीरके ॥ ६७ ॥ कण्टकी खदिरे प्रोक्ता वृन्ताके चाथ नीलिका । सिन्दुवारे च नीलिन्यां पिके चैव तु कोकिलः । कोकिलाक्षे च गान्धार्या पत्री स्यात्सा यवासके ॥ ६८ ॥ चक्राङ्गी चैव रोहिण्यां मञ्जिष्ठायां प्रकीर्तिता ॥ ६९ ॥ मसूरा त्रिवृतायां च प्रोक्ता धान्यविशेषके ।। गिरिजं गैरिकं प्रोक्तं शिलाजतु प्रशस्यते ॥ ७० ॥ चन्द्रिका चन्द्रकान्तौ च निर्गुण्ड्यां च प्रकीर्तिता ॥ फञ्जी योजनवल्यां तु भाग्य चैवाथ नीलिका ॥ ७१ ॥ ( 2 ) मृगाक्षी श्रीफलीकायां मृगाक्षी धात्रिकाफलम् ॥ ख्याताऽमृतफले चाथ श्यामेक्षुः कोकिलाक्षकः ॥७२॥ इक्षुरके वक्रशल्यां कटुविम्बी (2) प्रचक्षते ॥ दन्त्यान्तरे विभाण्ड्यां च प्रख्याता कर्तरी बुधैः ॥ ७३ ॥ अभया च समाख्याता हरीतक्यमृणालयोः || जन्तुकायां जनन्यां च भिषग्वरैः ||७४ || गोरसे रोचने गव्यं कार्पास्यां चव्यं चव्यके || गोरोचना रोचनायां ख्याता स्याद्वंशरोचना || ७५ || ज्योतिष्मत्यां पक्षिभेदे पिङ्गला च प्रकीर्तिता ॥ अमृते शालिप तु सुधा च परिकीर्तिता । रसराजः समा१ ज. घेटुके । झ. ट. घुटुके । २ झ. रुष्कोऽस्तु । ३ झ. नवक्षीरे । ४ ८. वर्तकी ।
तु
भ्रामरी
For Private and Personal Use Only