________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३ त्रयोविंशो वर्गः] राजनिघण्टुः ।
४२५ स्याल्लाङ्गली गुडूच्यां तु विशल्यामथ तेजिनी । तेजोवत्यां तु मूर्वायां चाङ्गेरीलो. णशाकयोः ॥३१॥ लोणिका चापि पिण्याकं तिलकिट्टतुरुष्कयोः। बृहत्यां चैव वृन्ताके वार्ताकी च सदाफलम् ॥ ३२ ॥ उदुम्बरे विल्ववृक्षे लज्जा खदिरवृक्षयोः । खदिरे चाथ सामुद्रं लवणे चाब्धिफेनके ॥ ३३ ॥ ग्रन्थिलो गोक्षरे बिल्वे कटुका मीनपित्तयोः । मत्स्यपित्तोऽथ रजनी हरिद्रोनीलिकाख्ययोः ॥ ३४॥ मिश्रेयके मुरल्यां च वातपत्रोऽथ मुस्तके । अब्दोऽभ्रके श्वेतपद्मे पुष्करं पुष्करे मतम् ॥ ३५ ॥ तुण्डिकेयर्या च कार्पासे तुण्डिका च प्रशस्यते । धत्तूरे च विडे धूर्तः श्रीवेष्टे सूचिपत्रके ॥ ३६॥ वृक्षधूपो हिमांशौ स्यात्कपूरे त्विन्दुरीरितः । जातीफलं च शैलूपे श्रीफले च सितावरी ॥ ३७ ॥ सूचिपत्रे तु वाकुच्यां शर्करागण्डदूर्वयोः । मत्स्यण्डिका तु द्राक्षायां चराब्दे तापसप्रिया ॥ ३८ ॥ फञ्जी तु बोकडी चैव अजान्न्यां तु प्रशस्यते । अर्कावर्ते रवौ सूर्यः पेयं क्षीरे जले स्मृतम् ॥ ३९ ॥ कर्पूरे चुक्रके चन्द्रः क्षौद्रे ताप्ये च माक्षिकम् । मञ्जिष्ठातगरे भण्डी तूचटा गुञ्जमुस्तयोः ॥ ४० ॥ सुवर्चलं मातुलिङ्गे रुचके च सुवर्चला । अर्कावर्ते तु मण्डूक्यां हीवेरपिचुमन्दयोः ।।४१॥ निम्बोऽथ सप्तलायां तु सप्तला नवमल्लिका । लाङ्गल्यां गजपिप्पल्यां ख्याता वह्निशिखा तथा ॥ ४२ ॥ ज्योतिष्मत्यां काकजङ्घा पारावतपदी तथा । दुरालभा यवासे च यासे च क्षुरको मतः ॥ ४३ ॥ गोक्षुरे कोकिलाक्षे च क्षुरे गोकण्टके शुरः। पुष्करं च पलाशे च क्षीरश्रेष्ठः प्रकीर्तितः ॥ ४४ ॥ सोमो धान्याम्रके सोमे प्रिया मोङ्गनान्तरे । मुनिहुँर्घण्टुकेऽगस्त्येऽथामृणालमुशीरके ॥ ४५ ॥ लामज्जके ब्रह्मवृक्षो रक्तागस्येऽपलाशके । वटे प्लक्षे च श्टङ्गी स्यात्कान्तारो वनवंशयोः ॥ ४६ ॥ भूतृणे धान्यके छत्रं मूलके शिशुमूलके । मूलकं च यवानी तु दीपिकावस्तमोदयोः ॥४७॥ एलावालुककर्कव्योर्वालुकं क्षीरभूरुहम् । तानं चोदुम्बरे चाथ भूर्जेन्द्रा श्रवणी तथा ॥ ४८ ॥ रीत्यां पुष्पाञ्जने रीतिः सचिवो मत्रिधूर्तयोः। चाणका मूलके मिश्रे शोलयोऽथार्कसारिवे ॥४९॥ आस्फोतायां तु पर्जन्यो वृष्टिदारुहरिद्रयोः। लकुचं चुक्रवास्तूके लिकुचेऽथ गुणा मता ॥ ५० ॥ दूर्वायां मांसरोहिण्यां सातला मांसरोहिणी । उभे चर्मकषायां तु नीवारे पिण्डैखर्जुरे ॥५१॥ मुनिप्रियो वरायां तु गुडूची तु विडङ्गके । रसं तु पारदे वोले रसः पारदचर्मणोः ॥ ५२ ॥ भल्लूकः
१ ज. 'नपीतयोः । २ ज. द्रातिल्वका । झ. ढ. 'द्रातिलिका । ३ ज. ढ. हिमांशुः । ४ ट. चारद्रा । ५ ज. झ. ढ. क्षुरश्रेष्टः । ६ ज. ट. धान्याभ्रके । ७ ट. द्रुष्टण्टु। ८ ज. ट. छत्रा। ९ज. स्यर्जयद्राश्मणी । ट. स्फर्जमद्राश्मणी । १० ट. चाणक्ये । ११ ट. मलको। १२ ट. शालेयोऽ। १३ ज, झ. ढ. °ण्डकव॒रे । १४ ज. विगण्डकः ।
५४
For Private and Personal Use Only