________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४२४
परिशिष्टो
[ एकार्थादि:
मागध्यार्वरण्यां खदिरे क्षमा || ८ || सिन्धुपुष्पं कदम्बे च बकुले चाथ लोमशा । काकोल्यां च वचायां च सूक्ष्मैला चेन्द्रवारुणी ॥९॥ ऐन्यां गोदावरी चैव गौतम्यां रोचना तथा । कुसुम्भेऽरण्यजे चैव कौसुम्भं कुसुम्भाञ्जने ॥ १० ॥ सटी गन्धनिशायां च चोरके चाथ कर्कटी । देवदाल्यां त्रपुस्यां च शताह्वायां शतावरी ।। ११ ।। मिशिस्तु तुत्थनीलिन्यां सूक्ष्मैलायां तथा स्मृता । वितुन्नकं तु भूधात्र्यां ख्याता कुस्तुम्बरी तथा ||१२|| वर्हिर्दर्भे मयूरे च प्लक्षमर्कटयोः लवः । आखुपणीं सुतश्रेण्यां प्रत्यक्श्रेण्यां तथा स्मृता ।। १३ ।। वस्त्रे तमालपत्रे च अंशुकः समुदाहृतः । दर्भे च कुशिके वज्रं कधान्ये प्रियङ्गुके ॥ १४ ॥ कङ्गुरङ्गारवल्ली तु फञ्जी हस्तिकरञ्जयोः । वक्रपुष्पमगस्त्ये च पलाशे च श्वपुच्छकम् ॥ १५ ॥ मापपर्ण्य शुनः पुच्छे चिल्ली स्याच्छाकलोधयोः ॥ अथवा चेन्द्रवारुण्यां शक्रान्द्रयवं तथा ।। १६ ।। काकभाण्डी काकतुण्ड्यां ख्याता हस्तिकरञ्जके । दीर्घाश्यां पलाशे च याज्ञिकोऽथ विदारिका ।। १७ ।। काश्मर्या च शृगाल्यां च टेण्टौ च मृगधूर्तके | भल्लूकोऽथ रुदन्त्यां च गोक्षुरे चणपत्रकः | कटुका गजपिप्पल्योः ख्याता च शकुलादनी ॥ १८ ॥ मन्थानके समाख्यातो राजवृक्षस्तृणाधिपे । मदने कुटिले चैव तगरं चाथ रक्तिका ॥ १९ ॥ गुञ्जायां राजिकायां च पिशुनं चापि कुङ्कुमे । तगरेऽथ यवाद्वायां यवक्षारं यवा - सिका ॥ २० ॥ अङ्कुरौदनयोः कूरो दन्तीमधुकपुष्पयोः । मधुपुष्पं च शोफान्थ्यौ शालिपर्णी पुनर्नवे । बालपत्रो यवासे च खदिरे चाथ बालके ॥ २१ ॥ उदीच्यमुत्तरे देशे कपिः कीशतुरुष्कयोः । लाङ्गलीदर्भयोः सीरी प्रग्रहे जलवेतसे । व्याधिघातो लवङ्गं च श्रीगन्धे दिव्यचन्दने ॥ २२ ॥ स्वादुकण्टकमाचख्युर्गोक्षुरे च विकङ्कते । वंशवीजे यवफलो वत्सके धान्यमार्कवे ||२३|| अगस्तो देवप्रियः स्याद्वचाश्वेतादिपिच्छेरी (?) । गोलोम्यां गृञ्जनं प्रोक्तं
शुने वृत्तमूलके || २४ || कुङ्कुमे रामठे बाह्निर्बलायामोदनी भवेत् । महासमं गजैश्वर्या जटामांस्यां जटा स्मृता ।। २५ ।। कस्तूरी मृगनाभौ च धत्तूरे परिकीर्तिता । हंसपाद्यां मुसल्यां च ख्याता गोधापदी बुधैः ॥ २६ ॥ तपस्वी हिङ्गुपत्र्यां च प्रकीर्ये रौप्यमुक्तयोः । तारं स्यान्माषपय तु लिङ्गयां चाssहु: स्वयंभुवम् ॥। २७ ॥ सहस्रवेधी कस्तूर्या रामठेऽथाब्जकेसरे । पुन्नागे तुङ्गमाचख्युस्त्रिवृद्धान्यविशेषयोः || २८ || मसूरोऽप्यथ विश्वायां गुण्ठी तिविषा तथा । श्रीगन्धं गन्धपाषाणे गन्धसारेऽथ पिच्छिले ॥ २९ ॥ शाल्मलीशिंशपे वासाबहत्यौ हिंस्रिकाभिधे । मर्कटस्त्वजमोदायां वनौकसि च विश्रुतः ।। ३० ।।
Acharya Shri Kailassagarsuri Gyanmandir
१ ज झ टेरो च । २ ज. ट. ट. 'सिवा । अ । ३ ८. च्छदि । गो । ४ ज. झ. ढ, प्रतिविषं ।
For Private and Personal Use Only