SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२३ २३ त्रयोविंशो वर्गः] राजनिघण्टुः। नीलाञ्जने प्राहुराखुकर्णी तु शम्बरी ॥ ३८ ॥ दुर्गा तु श्यामयक्षी स्याद्भूतो मुस्ताऽथ दुर्ग्रहः। अपामार्गोऽथ रक्ता तु मञ्जिष्ठायां शटस्तथा ॥ ३९ ॥ धत्तुरे ब्रह्मजा ब्राह्मी गन्धर्वः कोकिले स्मृतः । सरटी तु दुरारोहा बाहुल्यां तर्वटः स्मृतः ॥ ४०॥ सर्पपं तु दुराधर्षों हीबेरं बालके तथा । हैमवती चाल्परसा भिषड्माताऽटरूपके ॥ ४१ ॥ ब्रह्मपुत्री तु भार्गी स्याद्धस्तिपर्णी तु कर्कटी । तुलसी बहुमञ्जयाँ कटभ्यां गर्दभी स्मृता ॥ ४२ ॥ कच्छुघ्नी हपुषायां च शाल्मली च यमद्रुये । सूक्ष्मैला चैव कोरङ्गयां गन्धाढ्यां धूम्रपत्रिका ॥४३॥ शैलजा गजपिप्पल्यां क्षीरिणी तु कुटुम्बिनी । देवबलायां त्रायन्ती कटी च खैदिरे स्मृता ॥ ४४ ॥ इन्दीवरा करम्भायां कन्दे चेन्दीवरं स्मृतम् । पुष्पान्तरे राजकन्या पार्थिवे तगरं तथा ॥ ४५ ॥ सागरे रत्नगर्भश्च रत्नगर्भा तु मेदिनी। सुवर्णे काञ्चनं ज्ञेयं हेमदुग्धा तु काश्चनी ॥ ४६ ॥ प्रसारिण्यां राजबला कपूरे हिमवालुकः । हिमं कर्पूरके प्रोक्तं गोशीर्ष चन्दनं स्मृतम् ॥ ४७॥ ब्रह्मदारुः स्मृतः फञ्ज्यां पण्यन्धा पणधा स्मृता। वत्सादनी गुडूच्यां च सोमवल्यत्रवल्लिका ॥ ४८ ॥ नद्याने च समष्ठिलोऽथ रजनी स्यात्कालमेष्यां बुधैर्दुग्धार्हस्तिलके पलाण्डुरिति च स्याहीपने चोक्ततः । मोचा हस्तिविषाणके च कथिता भाग्यां तु पद्मा स्मृता निम्बे शीर्णदलस्तथाऽत्र कथितः स्याद्धान्यराजो यवे ॥४९॥ इत्येकार्थानि । अथ धानि। सौराष्ट्रयां रुचिदे चैव संधानं च प्रचक्षते । पलाशिके सटी लाक्षा कितवश्वोरके शठे ॥ १ ॥ बलाका बहिणश्चैव मेघानन्दः प्रकीर्तितः । आकाशेऽभ्रके गगनं जलूका मत्कुणासपोः ॥ २ ॥ नासानक्षत्रयोर्नाडी कोलायां शुण्डिके कणा । ज्वरनश्छिन्नवास्तुके ललना चारसर्जयोः ॥३॥ मञ्जिष्ठायां गुडूच्यां तु कुमारी नागपूर्विका । मुद्रे सप्तपणे स्यात्सप्तच्छदमुदाहृतम् ॥ ४ ॥ कृत्रिमकं बिडे काचे पाक्यं च यवजे बिडे । सर्पान्तरे पटोले च कुलकः समुदाहृतः॥५॥ जन्तुकायां तु वास्तूके विज्ञेया चक्रवर्तिनी । मधुरा जीवके प्रोक्ता मेदायां च तथा स्मृता ॥ ६ ॥ कर्कन्धश्चेति संप्रोक्तो बदरे पूतिमारुते । वासन्ती कोकिलायां तु पुष्पजात्यां प्रचक्षते ॥७॥ चन्द्राब्जे चोत्पलं कुष्ठे कृकरश्चव्यवातयोः। चपला मद्य१८. सरठे । २ ज. 'ती बल्यर। ३ झ. ढ. बीदरे। ४ ट, धैर्दुग्धार्हात्तिल'। ५ ज. ढ. व्यपात। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy