________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२ परिशिष्टो
[एकार्थादि:सोनो लशुने स्मृतः। तपस्विनी जटामांस्यां मेघपुष्पेऽजशृङ्गिका ॥१५॥ ज्ञेयं मातुलपुष्पं तु धत्तूरे चोरके रिपुः । शप्पं वालतृणं प्रोक्तं शैलेयं चाश्मपुष्पके ॥ १६ ॥ श्रीपुष्पं तु लवङ्ग स्याहालपुष्पी तु यूथिका । स्थूलपुष्पं तु झेण्डूके चित्रके दारुणः स्मृतः ॥ १७ ॥ अथ स्याद्विषपुष्पं तु पुष्पं श्यामदलान्वितम् । बलभद्रः कम्बोऽन्य आखोटे भूतवृक्षकः ॥ १८ ॥ रामा तमालपत्रे स्याद्भूर्जे चर्मदलो मतः। आत्मशल्या शतावर्या पिका(पीली) कलभवल्लभा(भः) ॥१९॥ विप्रप्रिया पलाशे च ज्वरारिस्तु गुडूचिका । कण्टकार्यों तु श्वेतायां ज्ञेया तु कपटेश्वरी ॥ २० ॥ पाण्डुफलं पटोले स्याच्छालिपर्यो स्थिरा मता । गायत्री खदिरे प्रोक्ता स्यादेर्वारुस्तु कर्कटी ॥ २१ ॥ नीवारेऽरण्यशालिः स्यात्पार्वत्यां गजपिप्पली । स्पृक्कायां देवपुत्री स्यादकोले देवदारु च ॥ २२ ॥ रीठां प्रकीर्यके प्राहुर्दन्त्यां केशरुहा स्मृता । आम्रस्तु सहकारे स्याज्ज्ञेयस्ताले द्रुमेश्वरः ॥ २३ ॥ दुप्पुत्रश्चोरके प्रोक्तो माडे चैव वितानकः । माचिषा मण्डके प्रोक्ता मार्जारी मृगनाभिजा ॥२४॥ तित्तिडीके तु बीजाम्लः कदल्यां तु सकृत्फला । जतिलश्चारण्यतिले तामंतैलं रसाञ्जने ॥ २५ ॥ विभीतके कलिन्दः स्याच्छालिज़ैया तु पाटला । रङ्गमाता तु लाक्षायामग्निज्वाला तु धातकी ॥ २६ ॥ तिनिशे स्याद्भस्मगर्भा मधूल्यां मधुकर्कटी । सितगुञ्जा काकपीलो चन्द्रायां तु गुडूचिका ॥ २६ ॥ नटश्चाशोकवृक्षे स्यादाडिमे फलशाडवः। निष्पावे तु पलङ्कः स्यात्कलशी पृश्निपर्णिका ॥२८॥ राजाने दीर्घशूकः स्याजरणः कृष्णजीरके । पिङ्गा चैव हरिद्रायां श्वेतशले यवः स्मृतः ॥ २९ ॥ श्यामाके तु त्रिबीजः स्यादाढक्यां तुवरी स्मृता । गोधूमेऽथ मृदुः प्रोक्तः करला त्रिपुटा तथा ॥ ३० ॥ सूपश्रेष्ठो हरिन्मुद्ने राजाने ह्रस्वतण्डुलः । मकुष्ठो वनमुद्रे स्यान्मकुष्ठे च कृमीलकः ॥ ३१ ॥ कृष्णः काश्मीरक्षे स्याद्विषतिन्दुर्विषद्रुमे । पलाशे पत्रकः प्रोक्तो न्यग्रोधो रोहिणः स्मृतः ॥ ३२॥ नारिकेले रसफलस्तथा ताले तु शम्बरः । विकङ्कतो मृदुफले केसरे बकुलः स्मृतः ॥ ३३ ॥ शेफाली सिन्धुवारे च हिलमोची तु वास्तुके । वास्तुके श्वेतचिल्ली स्याद्वेल्लिका स्यादुपोदकी ॥ ३४ ॥ आरामवल्लिकायां तु मूलपोती तु विश्रुता । मकरन्दः पुष्परसे जात्यां तु सुमना स्मृता ॥३५॥ आम्रातके पीतनकः क्षौद्रे पुष्पासवः स्मृतः। मृदुः कन्या तु संपोक्ता जीवा स्याज्जीवके तथा॥३६॥ छिन्नायां तु गुडूची स्यान्नारायण्यां शतावरी । सर्जे तु बस्तकर्णी च शलाटु. बिल्वके तथा ॥ ३७॥ सर्जान्तरे चाश्वकर्णो गोकर्णी समंधौ रसे । कृष्णं
१ झ. ढ. पुष्पं । २ झ. ढ. स्थूलझेण्डूके । ३ ज. ट ढ. भद्रे क । ४ ज. झ. ढ. दम्बेऽल्प आ। ५ ट. म्बोऽन्यः शाखों । ६ ट. °च्छाली ज्ञेया । ७ झ. ढ. 'शाण्डवः । ८ ट. 'मवेलीका' । ९ ८. छिन्नार्यो । १० ज. झ. ढ. 'मदोर।
For Private and Personal Use Only