SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ त्रयोविंशो वर्गः ] राजनिघण्टुः । ४२१ इत्थं नानामिश्रयोगाभिधानादेनं वर्ग मिश्रकाख्यं विदित्वा । वैद्यः कुर्या - द्योगमत्रत्य संज्ञाप्रज्ञासंज्ञो बन्धुभिर्येन धीरः || २३ || शौर्यासङ्गरता रमा स्वयमुमा शश्वच्छिवासङ्गिनी सा वाणी चतुराननप्रणयिनी श्रीसंमिता यं श्रिता । तस्यागादभिधानशेखरमणौ वर्गो नृसिंहेशितुर्द्वाविंशोऽवसितिं कृतौ कृतधियां यो मिश्रकाख्यो मतः ।। २४ ।। इति श्रीनरहरिपण्डितविरचिते निवण्डुराजापरपर्यायवत्यभिधानचूडामणौ मिश्रकाख्यो द्वाविंशो वर्गः ॥ २२ ॥ अथैकार्थादिस्त्रयोविंशो वर्गः । तत्रैकार्थाः । 3 श्रीश्च लक्ष्मीफले ज्ञेया विशनो बीजवृक्षकः । शाकं पद्मकन्दे स्यात्सदापुष्पो रवि || १ || कुबेरको नन्दिवृक्षे गोकण्टो गोक्षुरे तथा । दन्तफलस्तु पिप्पल्यां कसेरुर्भद्रमुस्तके ॥ २ ॥ नागरोत्था कच्छरुहा अङ्कले दीर्घकrma | लकी सल्लकीटक्षे मातुलुङ्गे तु पूरकः ॥ ३ ॥ ब्रह्मघ्नी तु कुमारी स्यादङ्कोले गूढमल्लिका । अतिविषा श्वेतवचोपकुची स्थूलजीरके ॥ ४ ॥ कवचः स्यात्पपटके लवणं तु पयोधिजम् । बृहत्त्वक्सप्तपर्णे स्यात्काम्भोजी बाकुची तथा ॥ ५ ॥ कीटपादी हंसपायां कुनटी तु मनःशिला । वैकुण्ठर्मजके प्राहुर्भुधात्र्यां तु तमालिनी ।। ६ ।। शतकुन्दः कॅरीरे स्यादग्निकाष्ठं तथाऽगुरौ । सूक्ष्मपत्री शताव क्षीरपर्ण्यसंज्ञके ॥ ७ ॥ शौण्डी तु पिप्पलिज्ञेया कस्तूर्य मदनी तथा । ब्रह्मपर्णी पृश्निपर्ण्या चित्रपर्णी च सा स्मृता ॥ ८ || छत्रपर्णः सप्तपर्णे पीलुपर्णी तु तुण्डिका । शाकश्रेष्ठस्तु वृन्ताके शङ्गरः शमिरुच्यते ।। ९ ।। मेरटः स्याद्विदखदिरे तुण्डिश्वारण्यविम्बिका। विष्णुगुप्तं तु चाणक्यमूलेऽनन्ता यवासके || १० ॥ कपिकच्छूरात्मगुप्ता वातपोयस्तु किंशुके । पीता तु रजनी ज्ञेया बोधिवृक्षस्तु पिप्पलः ॥ ११ ॥ उशीरे समगन्धिः स्याद्धिङ्गुले चूर्णपारदः । हिङ्गावगूढगन्धः स्याद्गोदन्ते विस्रुगन्धिके ॥ १२ ॥ शम्यामीशान इत्याहुर्दिवान्धो घूक उच्यते । पयस्या क्षीरकाकोल्यां शतवेध्यम्लवेतसे ।। १३ ।। रोचनी नारिकेरे च भूधात्र्यां चारुहा स्मृता । प्रियां प्रियङ्गुके माहुः खराह्ना चाजमोद के || १४ || तगरं दण्डहस्ती स्याद्र १ झ. ढ. 'स्यायं त्वभि । २झ द सितः कृ । ३ ज. ट. श्रीस्तु । ४ ज. आसन । ५झ. ८. शल्लकी । ६ झ. ढ. वीटपाटी । ट. किटमादी । ७ झ. द. शरीरे । ८ ज. ट. शंकरः । ९ ह गोरट: । १० ज. जीर्णपारदः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy