SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३४ परिशिष्टो राजनिघदुः। [एकार्थादिः २३ त्रयोविंशो वर्गः] अथैकादशार्थाः। स्यादभ्रमांसी तुलसी हरिद्रा तालं तथा रोचनहेममोचाः । जमप्रिया योजनवल्लिका स्यात्समल्लिका चन्द्रशशी च गौर्याम् ॥१॥ दूर्वा निशा ऋद्धिवचा प्रिया च सा माषपर्णी शिमिरोचना त्वथ । त्रायन्तिका जीवनिका महाबला मङ्गल्यकायामिति चन्द्रमाह्वयाः ॥२॥ प्रियङ्गुच्छिन्ना त्रिता कणाह्वया वन्दाकदूर्वा तुलसी च नीलिनी । दुर्गा खगः कस्तुरिकृष्णसारिवा श्यामा महीन्दुः कथिता भिषग्वरैः ॥ ३॥ इत्यं विचिन्त्य विनिवेशिततत्तदेकानेकार्थनामगणसंग्रहपूर्णमेनम् । वर्गविचार्य भिपजा बहुभक्तिभाजा ज्ञेयाः स्वयं प्रकरणानुगुणाः प्रयोगाः ॥ ४॥ एको यश्च मनस्विनामचतुरो यश्च द्वयोरश्विनोख्यक्षाचाचतुरो नृपञ्चवदनो नाम्नाऽरिपण्णां जयी । एकार्थादिरमुष्य नामरचनाचूडामणौ यस्त्रयोविंशोऽसौ समपूरि सार्धममुना ग्रन्थेन वर्गो महान् ॥५॥ इत्येकादशार्थाः । इति काश्मीरमण्डलप्रसिद्धवसतिश्रीमठसिंहगुहास्थानस्थितश्रीनन्दीस्फोटप्रसिद्धमहिमानन्दश्रीसोमानन्दाचार्यवंशोद्भवचतुर्दशविद्याविनोदपरिणतसमागमद्विजवैराग्ययोग्यश्रीपरमहंसजगदविज्ञानतिमिरमार्तण्डश्रीचण्डेश्वरापरनामधेयश्रीराजराजेन्द्रगिरिश्रीपादपद्मसर्वशास्त्रमकरन्दामोदमुदितसद्वैद्यविद्याविशारदमानसहितारिधुरंधरनानाधनग्रहणसत्त्वगुणसहनश्रीमदीश्वरसूरिसूनुश्रीमदमृतेशानन्दचरणारविन्दमकरन्दानन्दितश्रीनरहरिपण्डितविरचिते निघण्टुराजापरपर्यायवत्यभिधानचूडामणौ चैका द्यभिधानस्त्रयोविंशो वर्गः ॥ २३ ॥ समाप्तोऽयं परिशिष्टो राजनिघण्टुः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy