SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१८ परिशिष्टो [ सत्त्वादिःप्रभवादयः । शरत्संवत्सरोऽब्दश्च हायनो वत्सरः समाः॥६॥ वसन्ते दक्षिणे वातो भवेद्वर्षासु पश्चिमः । उत्तरः शारदे काले पूर्वो हैमन्तशैशिरे ॥ ६२॥ (४९) पूादिक्रमेण वायुगुणाः--पूर्वस्तु मधुरो वातः स्निग्धः कटुरसान्वितः । गुरुर्विदाहशमनो वातदः पित्तनाशनः ॥६३ ॥ दक्षिणः षड्रसो वायुश्चक्षुष्यो बलवर्धनः। रक्तपित्तप्रशमनः सौख्यकान्तिबलप्रदः ॥ ६४ ॥ पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः । सद्यः प्राणापहो दुष्टः शोषकारी शरीरिणाम् ॥ ६५ ॥ उत्तरः पवनः स्निग्धो मृदुर्मधुर एव च । सकषायरसः शीतो दोषाणां च प्रकोपनः ॥ ६६ ॥ (५०) दिग्लक्षणम् – कृत्वैकमवधि तस्मादिदं पूर्व च पश्चिमम् । इति देशी निदिश्येते यया सा दिगिति स्मृता ।। ६७ ॥ (५१) दिक्-दिगाशा च हरित्काष्ठा ककुप्सा च निदेशिनी । सा च देशविभागेन दशधा परिकल्प्यते ॥ ६८ ॥ ज्योतींषि तपनादीनि ज्योतिश्चक्रभ्रमीक्रमात् । यतो नित्यमुदीयन्ते सा पूर्वाख्या दिगुच्यते ॥ ६९ ॥ पूर्वा च दक्षिणा चैव पश्चिमा चोत्तराऽपि च । प्रादक्षिण्यक्रमेणैताश्चतस्रः स्युर्महादिशः ॥ ७० ॥ पूर्वा प्राची पुरो मघोन्यैन्द्री माधवरी च सा। शामनी दक्षिणाऽवाची यामी वैवस्वती च सा ॥ ७१ । पश्चिमा तु प्रतीची स्याद्वारुणी प्रत्यगित्यपि । उत्तरा दिक्तु कौबेरी दैवी सा स्यादुदीच्यपि ॥ ७२ ॥ (५२) विदिशः-दिशो यो योमध्ये यो भागः कोणसंज्ञकः । विदिशस्ताश्चतस्रश्च प्रोक्ता उपदिशस्तथा ॥ ७३ ॥ आग्नेयी स्यात्माच्यवाच्योस्तु मध्ये नैऋत्याख्या स्यादवाचीप्रतीच्योः। वायव्याऽपि स्यादुदीचीप्रतीच्योरैशानी स्यादन्तरा प्राच्युदीच्योः ॥ ७४ ॥ उपरिष्टादिगूज़ स्यादधस्तादधरा स्मृता । अन्तस्त्वभ्यन्तरं प्रोक्तमन्तरं चान्तरालकम् ।। ७६ ॥ (५३) अङ्गुलादिमानम् - स्पष्टस्त्वष्टयवैर्देशो मितो ज्ञेयोऽङ्गुलाह्वयः । स्याच्चतुर्विशकैस्तैस्तु हस्तो हस्तचतुष्टयम् ॥ ७६ ॥ दण्डो दण्डैद्विसाहौः क्रोशस्तेषां चतुष्टयम् । योजनं स्यादिति ह्येष देशस्योक्तो मितिक्रमः ॥ ७॥ इति प्रस्तावतो वैद्यस्योपयुक्ततया मया । परिमाणं तथोन्मानमिति द्वितयमीयते ॥ ७८ ॥ (५४ ) धान्यमानम्-धान्ये सानिष्टिका सो यत्तु मुष्टिचतुष्टयम् । तद्वयेनाष्टिका ज्ञेया कुडवस्तद्वयेन तु ॥ ७९ ॥ प्रस्थस्तु तच्चतुष्केण तच्चतुष्केण चाऽऽढकी । ताश्चतस्रो भवेद्रोणः खारी तेषां तु विंशतिः ॥ ८० ॥ (५५) औषधप्रमाणम् - गोधूमद्वितयोन्मितिस्तु कथिता गुञ्जा तथा सार्धया १ झ. द. स्निग्धकूटर । २ ज. 'न्तिमति। ३ ज. ट. प्राणहरो । ४ ज. 'तो नानादोषप्र। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy