________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१ एकविंशो वर्गः] राजनिघण्टुः ।
४१७ ( ३६ ) मासप्रमाणम्--द्विपक्षस्तु भवेन्मासश्चैत्राद्या द्वादशापि ते। ( ३७ ) मासानां नामानि-चैत्रस्तु चैत्रिकश्चैत्री मधुः कालादिकश्च सः। वैशाखो माधवो राधो ज्येष्ठः शुक्रस्तपस्तथा ॥ ४६ ॥ आषाढः शुचिरुक्तः श्रावणिकः श्रावणो नभाश्चापि । भाद्रो भाद्रपदोऽपि प्रौष्ठपदः स्यान्नभो नभस्यश्च ॥ ४७ ॥ इषस्त्वाश्वयुजश्व स्यादाश्चिनः शारदश्च सः । कार्तिको वाहुलोऽपि स्यादूर्जः कार्तिकिकश्च सः॥४८॥ मार्गः सहा मार्गशीर्ष आग्रहाय णिकोऽपि सः । पौषस्तु पौषिकस्तैपः सहस्यो हैमनोऽपि च ॥ माघस्तपास्तपस्यस्तु फाल्गुनो वत्सरान्तकः ॥ ४८ ॥
( ३८ ) वसन्तादिऋतवः-चैत्रादिमासौ द्वौ द्वौ स्युर्नाम्ना पद्धृतवः क्रमात् ॥५०॥ भवेद्वसन्तो मधुमाधवाभ्यां स्यातां तथा शुक्रशुची निदाघः । नभोनभस्यौ जलदागमः स्यादिषोर्जकाभ्यां शरदं वदन्ति ॥५१ ॥ हेमन्तकालस्तु सहःसहस्यौ तपस्तपस्यौ शिशिरः क्रमेण । मासद्विकेनेति वसन्तकाद्या धीमाद्भिरुक्ता ऋतवः पडेते ॥५२॥
(३९) वसन्तः-ऋतुराजो वसन्तः स्यात्सुरभिर्माधवो मधुः । पुष्पमासः पिकानन्दः कान्तः कामरसश्च सः॥५३ ॥
(४० ) निदावः—निदाघस्तूष्मको घर्मो ग्रीष्म उप्मागमस्तपः । तापनचोष्णकालः स्यादुष्णश्चोष्णागमश्च सः ॥५४॥
(४१) वर्षाः-वर्षाः प्रावृवर्षकालो धर्मान्तो जलदागमः । मयूरोल्लासकः कान्तश्चातकाङ्लादनोऽपि सः॥ ५५ ॥
(४२) शरत्-शरद्वर्षावसायः स्यान्मेघान्तः प्राडत्ययः ॥ (४३) हेमन्तः—ऊप्मापहस्तु हेमन्तः शरदन्तो हिमागमः ॥ ५६ ॥
(४४) शिशिरः-शिशिरः कम्पनः शीतो हिमकूटश्च कोटनः । इत्येतनामतः प्रोक्तमृतुपदं यथाक्रमम् ॥ ५७ ॥
(४५ ) प्रतिदिनस्थमृतुषटूम्-इह सुरभिनिदाघमेघकालाः शिशिरशरद्धिमहायनाः क्रमेण । प्रतिदिनमृतवः स्युरूवमर्कोदयसमयादशकेन नाडिकानाम् ।। ५८ ॥
(४६ ) उत्तरायणम्-मकरक्रान्तिमारभ्य भानोः स्यादुत्तरायणम् ॥ (४७) दक्षिणायनम्-कर्कटक्रमणादूर्य दक्षिणायनमुच्यते ॥ ५९॥
(४८) विषुवायनादीनि--यदा तुलायां मेपे च सूर्यसंक्रमणं क्रमात्।तदा विषुवती स्यातां विपुवे अपि ते स्मृते ॥ ६०॥ कालज्ञैः षष्टिराख्याता वत्सराः
१ ज. ट. द्वौ द्वौ स्यातां वसन्ताद्यौ नाना । २ झ. दृ. 'यूरालस । ३ झ. ट. कूटनः ।
For Private and Personal Use Only