________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१४
[ सत्त्वादिः
परिशिष्टोअथ सत्त्वादिरेकविंशो वर्गः।
( १ ) त्रिगुणाः—सत्त्वं रजस्तमश्चेति पुंसामुक्तात्रयो गुणाः । तेषु क्रमादमी दोषाः कफपित्तानिलाः स्थिताः ॥ १॥ सत्त्वं श्लेष्मा रजः पित्तं तमथापि समीरणः । द्रव्यस्य मानमुद्रिक्तं पुंसि पुंस्यनुवर्तते ॥२॥ ( २ ) सत्त्वगुणः-सत्त्वं मनोविकाशः स्यात्सत्त्वायत्ता तथा स्थितिः। (३) रजोगुणः- रजो रूषणमुद्रेकः कालुष्यं मतिविभ्रमः ॥ ३ ॥
( ४ ) तमोगुणः-तमस्तिमिरमान्व्यं च चित्तोन्मेषश्च मूढता । हृदयावरणं ध्वान्तमन्थकारो विमोहनम् ॥ ४ ॥
(५) गुणत्रयलक्षणम्-सत्त्वं चित्तविकाशमाशु तनुते दत्ते प्रबोधं परं कालुष्यं कुरुते रजस्तु मनसः प्रस्तौति चाव्याकृतिम् । आन्ध्यं हन्त हदि प्रयच्छति तिरोधत्ते स्वतत्त्वे धियं संधत्ते जडतां च संततमुपाधत्ते प्रमीलां तमः ॥५॥
(६ ) वातगुणाः-चातः स्वैरः स्याल्लघुः शीतरूक्षः सूक्ष्मस्पर्शज्ञानकस्तोदकारी । माधुर्याने सोऽभ्रकालेऽपराह्ने प्रत्यूषेऽन्ने याति जीणे च कोपम् ॥६॥
(७) पित्तगुणाः-पित्तं च तिक्ताम्लरसं च सारकं चोष्णं द्रवं तक्षिणमिदं मधौ बहु । वर्षान्तकाले भृशमर्धरात्रे मध्यंदिनेऽन्नस्य जरे च कुप्यति ॥७॥
(८) श्लेप्मगुणाः- श्लेष्मा गुरुः श्लक्ष्णमृदुः प्रमृत्सुकः स्निग्धः पटुः शीतजडश्च गौल्यवान् । शीते वसन्ते च भृशं निशामुखे पूर्वेऽह्नि भुक्तोपरि च प्रकुप्यति ॥ ८॥
(९) दोषत्रयस्य भेदनिरूपणम्-दोषत्रयस्य ये भेदा वृद्धिक्षयविकल्पतः । तानतः संप्रवक्ष्यामि संक्षेपार्थ समञ्जसम् ॥ ९ ॥ एकैकवृद्धौ स्युर्भेदास्त्रयो ये वृद्धिदात्रयः। तत्राप्येकतरी ह्यर्थे(वृद्धौ षडेयं द्वादशैव ते ॥१०॥ वृद्धान्योन्यव्यत्ययाभ्यां पतिद्ध्या तु सप्तमः । वृद्धोऽन्योऽन्यो वृद्धतरः परो वृद्धतमस्त्विति ॥ ११ ॥ तारतम्येन षड्भेदास्त एवं पञ्चविंशतिः। एवं क्षयेऽपि तावन्तस्ततः: पञ्चाशदीरिताः ॥ १२ ॥ वृद्धोऽन्योऽन्यः समोऽन्यश्च क्षीणस्त्विति पुनश्च षट् । द्विवृद्धयैकक्षयादुक्तव्यत्ययाच पुनश्च षट् ॥ १३ ॥ एते द्वादशतः सर्वे द्विषष्टिः समुदाहृताः। त्रिषष्टस्त्वन्तिमो भेदस्त्रयाणां प्रकृतौ
५ ज. ट. स्मृताः । २ ज. ट. णः। उद्रिच्यमा । ३ ज. कासः स्या। ट. कारः स्या। ४ ज. ट. 'कासमा । ५ झ ढ. 'बोधज्ञतां का । ६ ज. हृदः। ७ ज. 'तरुक्षः । ८ झ. ढ. सूक्ष्मः स्प। ९ ज. प्रमर्दतः । ट. प्रदर्शनः । १० ज. ट. 'ल्पनैः । ता ११ ज. ट. 'रान्यर्थे । १२ ज. वृद्ध्यात्यन्योन्यवृत्याभ्यां । १३ झ. ढ. 'त्रि ।
For Private and Personal Use Only