SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ एकविंशो वर्गः] राजनिघण्टुः । ४१५ स्थितिः॥१४॥एवं दोषत्रयस्यैतान्भेदान्विज्ञाय तत्त्वतः। ततो भिषक्प्रयुञ्जीत तदवस्थोचिताः क्रियाः ॥ १५ ॥ (१०) कालत्रयम्-कालस्तु वेलासमयोऽप्यनेहा दिष्टश्चलश्वावसरः स्थिरश्च । सोऽप्येष भूतः किल वर्तमानस्तथा भविष्यनिति च त्रियोक्तः॥१६।। भूते वृत्तमतीतं च ह्यस्तनं निसृतं गतम् । वर्तमाने भैवच्चायतनं स्यादधुनातनम् ॥ १७ ॥ अनागतं भविप्ये स्याच्ट्रस्तनं च प्रगेतनम् । व र्तिष्यमाणं च स्यादागामि च भावि च ॥ १८ ॥ (११) साधारणकाल:-साधारणं तु सामान्यं तत्सर्वत्रानुवर्तते । विशेषणं विशेषश्च सकृत्स्थाने च वर्तते ॥१९॥ तुर्य पादं चतुर्थाशमीपत्किचित्तथोच्यते । (१२) [*पार्वणफलादि-भूषापीयूषांशुस्वच्छोद्योतप्रस्यन्दामन्दस्वच्छन्दापूराम्भःस्वर्गङ्गासङ्गोम्नीलनमौलिम् । मेरुश्रीकैलासक्रीडासंघाटी[दि]शोभान[र]म्भःश्लाघाजङ्घालश्रीगौरीगूढाङ्गं वन्दे शंभुम् ] ॥ २० ॥ (१३) पलादयः- शब्दोच्चारे सकलगुरुके षष्टिवर्णप्रमाणे मानं काले पलमिति दश स्यात्क्षणस्तानि तैस्तु । षड्भिर्नाडी प्रहर इति ताः सप्त सार्धास्तथाऽहोरात्रो ज्ञेयः सुमतिभिरसांवष्टभिस्तैः प्रदिष्टः ॥ २१ ॥ (१४ ) पक्ष:--पक्षः स्यात्पञ्चदशभिरहोरात्रैः (१५) मासः-उभाविमौ । मासो (१६ ) संवत्सरः-द्वादशभिर्मासैः संवत्सर उदाहृतः ॥ २२ ॥ ( १७ ) ऋतुः—द्विशश्चैत्रादिभिर्मासर्विज्ञेया ऋतवश्च षट् । ( १८ ) अयनम्-त्रिभित्रिभिः क्रमादेतैः स्यातां च विषुवायने ॥ २३ ॥ ( १९) विघटिकादयः-पलं विघटिका प्रोक्ता नाडी तास्तु त्रिविंशतिः। नाडी तु घटिका प्रोक्ता तद्वयं च मुहूर्तकम् ॥ २४ ॥ (२०) प्रहरः—यामः प्रहर इत्युक्तो दिनभागो दिनांशकः। ( २१ ) अहोरात्रादयः- अहोरात्रदि रात्राहर्दिवाहर्निशानि च ॥ २५ ॥ घस्रो दिनोऽपि दिवसो वासरो भास्वरो दिवा । प्राणापराह्नमध्याह्नसायाहाः स्युस्तदंशकाः ॥ २६ ॥ ( २२ ) प्रातः—प्रातदिनादिः प्रत्यूपो निशान्तः प्रत्युषोऽप्युषः । व्युष्टं चाहर्मुखं कल्यं प्रगे प्रारं प्रभातकम् ॥ २७ ॥ ( २३ ) आतपादयः-आतपस्तु दिनज्योतिः सूर्यालोकः प्रभाकरः ।रविप्र * एतच्चिह्नान्तर्गतमधिकमिति प्रतिभाति । १ झ. ट. 'ध्यस्त्विति । २ ज. निभृतं । झ. द, निस्तुतं । ३ ज. भवेचा । ४ ज. ट. 'लोको दिनप्रभा ।। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy