________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२० विंशो वर्गः ] राजनिघण्टुः ।
४११ तत्त्ववेदिना। यथायथं चौषधयो गुणोत्तराः [प्रयोजिताः] प्रत्याहरन्ते यमगोचरा नपि ॥ ३७॥
(७३ ) ओषधिखननमन्त्रः—येन त्वां खनते ब्रह्मा येनेन्द्रो येन केशवः। तेनाहं त्वां खनिष्यामि सिद्धिं कुरु महौषधि ॥३८॥ विप्रः पठनिमं मत्रं प्रयतात्मा महौषधीम् । खात्वा खादिरकीलेन यथावत्तां प्रयोजयेत् ॥३९॥ वीर्य प्रकाश्य निजमौषधयः किलोचुरन्योन्यमुळपि दिवो भुवमात्रजन्त्यः । जीवं मुमूर्षुमपि यं हि वयं महिम्ना स्वेन स्तुवीमहि स जात्वपि नैव नश्येत् ॥ ४० ॥ प्रत्यायिताः प्रमुदिता मुदितेन राज्ञा सोमेन साकमिदमोषधयः समूचुः । यस्मै द्विजो दिशति भेषजमाशु राजस्तं पालयाम इति च श्रुतिराह साक्षात् ॥४१॥ आसामीशो लिखितपठितः स द्विजानां हि राजा सिद्ध्यै याश्च द्विजमवृजिनं स्वाश्रयं कामयन्ते । तास्वेवान्यः प्रसरति मदाबस्तु जात्या च गत्या हीनः शून्यो जगति कुपिताः पातयन्त्येनमेताः ॥४२॥
(७४ ) अष्टाङ्गम्-द्रव्याभिधानगदनिश्चयकायसौख्यं शल्यादिभूतविषनिग्रहवालवैद्यम् । विद्याद्रसायनवरं दृढदेहहेतुमायुःश्रुतेर्द्विचतुरङ्गमिहाऽऽह शंभुः ॥ ४३ ॥ अन्यच्च-अष्टाङ्गं शल्यशालाक्यकायभूतविषं तथा । बालो रसायनं वृष्यमिति कैश्चिदुदाहृतम् ॥ ४४ ॥
( ७५ ) सुवैद्यः-अष्टाङ्गज्ञः सुवैद्यो हि कियद्धीनो यथाङ्गतः । अङ्गहीनः स विज्ञेयो न श्लाघ्यो राजमन्दिरे ॥ ४५ ॥
(७६ ) पण्डितनामानि-प्राज्ञो विज्ञः पण्डितो दीर्घदर्शी धीरोधीमान्कोविदो लब्धवर्णः । दोषज्ञः सन्दूरदर्शी मनीषी मेधावी ज्ञः सूरिविज्ञौ विपश्चित्॥४६॥ वैज्ञानिकः कृतमुखः संख्यावान्मतिमान्कृती। कुशाग्रीयमतिः कृष्टिः कुशलो विदुरो बुधः॥४७॥ निष्णातः शिक्षितो दक्षः सुदीक्षः कृतधीः सुधीः । अभिज्ञो निपुणो विद्वान्कृतकर्मा विचक्षणः ॥ ४८ ॥ विदग्धश्चतुरश्चैव प्रौढो बोद्धा विशारदः। सुमेधाः सुमतिस्तीक्ष्णः प्रेक्षावान्विबुधो विदन् । ४९ ॥
(७७ ) बुद्धिः-मनीषा धिषणा प्रज्ञा धारणा शेमुपी मतिः। धीवुद्धिः प्रतिपत्पेक्षा प्रतिपत्तिश्च चेतना ॥ ५० ॥ संविज्ज्ञप्तिश्चोपलब्धिश्चिन्मेधा मननं मनः । भानं बोधश्च दृल्लेखः संख्या च प्रतिभा च सा ॥५१॥ ( ७८ ) आदानम्--आदानं रोगहेतुः स्यात् (७९) निदानम्-निदानं रोगलक्षणम् । (८०) चिकित्सा–चिकित्सा तत्प्रतीकारः
१ झ. द यथा रथः ।
For Private and Personal Use Only